SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १११] १५७ अवत्तव्वगदव्वाण वि अंतरं उक्कोसेण अणंतकालो, कहं ? उच्यते- जं आदिढं अवत्तव्वगदव्वं तं जहा(दा?) तद्दव्वत्तेण विगतं ततो ते तस्स परमाणवो अण्णअवत्तव्वगदव्वेहिं आणुपुब्विदव्वेहिं अणाणुपुब्विदव्वेहिं संजुत्ता जहण्णमज्झुक्कोससंठितीहि य अणंतकालं परोप्परतो विसंघया होतुं पुणो ते चेव दो वि आदिट्ठअवत्तवगदव्वपरमाणू विस्ससापरिणामहेतुतो परोप्परं संबद्धा पुव्वसमं चेव अवत्तव्वगदव्वत्तं लभंति, एवं तेसिं 5 अंतरं अणंतकालो दिट्ठो। [हा० १११]अधुनाऽन्तरद्वारम्, तत्रेदं सूत्रंणेगम-ववहाराणंआणुपुव्विदव्वाणं अंतरंकालओ केच्चिरं होतीत्यादि। इह त्र्यादिस्कन्धास्त्र्यादिस्कन्धतां विहाय पुनर्यावता कालेन त एव तथा भवन्तीत्यसावन्तरम् । एगदव्वं आणुपुब्विदव्वं पडुच्च जहण्णेणं सव्वत्थोवतया एगसमयं काललक्खणं । कहं ? तिपदेसियादियाओ परमाणुमादी विउत्तो 10 समयं चिट्ठिऊण पुणो तेणं दव्वेणं विस्ससा-पओगातो तहेव संजुज्जइ एवमेगं समयं अंतरं ति। उक्कोसेणं सव्वबहुगतया अणंतं कालं। कहं ? ताओ चेव तिपदेसियादियाओ सो चेव परमाणुमाई विउत्तो अण्णेसु परमाणु-द्वयणुक-त्र्यणुकाद्ये कोत्तरवृद्धया अनन्ताणुकावसानेषु स्वस्थाने प्रतिभेदमनन्तव्यक्तिव (म)त्सु ठाणेसु उक्को समंतराधिकारातो असई [उक्कोसग]ठितीए अच्छि ऊण 15 कालस्स अणन्तत्तणओ घंसणघोलणाए पुणो वि नियमेण चेव तेणं दव्वेणं पओगविस्ससाभावओतहेवसंजुज्जइत्ति, एवमुक्कोसतोअणंतं कालंअंतरंभवति।णाणादव्वाइं पडुच्च णत्थि अंतरं, इह लोके सदैव तद्भावादिति भावना।अणाणुपुब्विचिंताए एगंदव्वं पडुच्च जहण्णेणं एगसमयं ति, कहं? एगो परमाणूअण्णेणाऽणुमादिणा घडिऊण समयं चिट्ठित्ता विउज्जति, एवं एगसमयमन्तरं । उक्कोसेणं असंखेज्जं कालं, कहं ? 20 अणाणुपुव्विदव्वं अण्णेण अणाणुपुव्विदव्वेण अवत्तव्वगदव्वेणं आणुपुव्विदव्वेण वा संजुत्तं उक्कोसट्ठितिय-मसंखेज्जकालनियमिति(त)लक्खणं होऊण ठितिअन्तेतओ भिण्णो नियमा परमाणूचेवभवति अण्णदव्वाणवेक्खत्तणओ, एवं उक्कोसेणं असंखेज्जकालं ति। एत्थ चोदगो भणति- णणु अणंतपदेसगाणुपुव्वीदव्वसंजुत्तं खंडखंडेहि विचडिऊण 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy