SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १५६ जघन्यत: समयोऽवस्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टत: अवक्तव्यकद्रव्यतयाऽसंख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति ५। [सू० १११] [१] णेगम-ववहाराणं आणुपुव्विदव्वाणमंतरं कालतो 5 केवचिरं होति ? एंगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। [२] णेगम-ववहाराणं अणाणुपुग्विदव्वाणंअंतरं कालतो केवचिरं होइ? एगंदव्वं पडुच्च जहण्णेणं एगसमयं, उक्कोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। 10 [३]→णेगम-ववहाराणं अवत्तव्वगदव्वाणं अंतरंकालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। [चू० १११] केवतियं कालं अंतरं इत्यादि । आणुपुग्विदव्वाणं अंतरं ति जं तिपदेसादिआदिळं आणुपुब्विदव्वं तं ततो विगतं जाव पुणो तब्विहं दव्वत्तंण पावत्ति(ति) 15 तावंतरं भन्नति, जंआणुपुब्विदव्वंजेहिं परमाणूहिणिप्फण्णं तं तेण परमाणुसंघातदव्वत्तणेण विद्धत्थं ते परमाणू अण्णदव्वत्तणं गंता पुणो केवतिकालेणं ते चेव समेया तं आदिटुं पुव्वदव्वत्तणं पाविस्संति, उत्तरं सुत्तसिद्धं । एगादिसमयंतरं विस्ससापरिणामहेतुतो वाच्यं । अणंतकालंतरं पुण दव्वाण एगदुपदेसिगादि जाव अणंतपदेसुत्तरो खंधो ताव अणंतट्ठाणहेतुत्तणतो भाणितव्वं। णाणादव्वेहिं लोगस्सअसुन्नत्तणतो णत्थिअंतरं।अणाणुपुब्वि20 दव्वाणं अंतरं उक्कोसतो असंखेज्जं कालं । कहं ? उच्यते - अणाणुपुब्विदव्वं अन्नेण अणाणुपुव्विदव्वेण वा अव्वत्तव्वगदव्वेण वा आणुपुग्विदव्वेण वा सह संजुत्तं उक्कोसठितिं होतुं ठितिअंते ततो भिण्णं णियमा परमाणू चेव भवति, अण्णदव्वाणवेक्खत्तणतो, एवं उक्कोसेण असंखेज्जो अंतरकालो भणितो, सेसं सुत्तसिद्धं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy