SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १५८ द्वयणुकादिभावमपरित्यजदेवान्यान्यस्कन्धसम्बन्धस्थित्यपेक्षयाऽस्यानन्तकालमेवान्तरं कस्मान्न भवति ? इति, अत्रोच्यते - परमसंयोगस्थितेरप्यसंख्येय-कालार्ध्वमभावादणुत्वेन तस्य संयुक्तत्वादणुत्वत एव वियोगभावादिति । कथमिदं ज्ञायते इति चेत्, उच्यते - आचार्यप्रवृत्तेः, तथाहि- इदमेव सूत्रं ज्ञापकमित्यलं चसूर्येति। । णाणादव्वाइं तु पूर्ववत् । अवत्तव्वगचिंताए एगदव्वं पडुच्च जहण्णेणं एगं समयं एवं दुपरमाणुखंधो विउज्जिऊण एगं समयं ठाऊण पुणो संजुज्जइ अण्णेण वा आणुपुव्वादिणा संजुज्जिय समयमेगं तहा चिट्ठिऊण पुणो विजुज्जइ त्ति, अवत्तव्वगं चेव भवतीत्यर्थः । उक्कोसेणं अणंतकालं, कहं ? एगमवत्तव्वगदव्वं अवत्तव्वगत्तेण विजुज्जिऊण अण्णेसु परमाणु-द्वयणुक-त्र्यणुकाद्येकोत्तरवृद्धयाऽनन्ताणुकावसानेषु 10 स्वस्थाने प्रतिभेदमनन्तव्यक्तिव(म)त्सुठाणेसुक्कोसंतराधिकारतोअसतिं उक्कोसगठितीए अच्छिऊण कालस्स अणंतत्तणओ घंसणघोलणातो पुणो वि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जंति, एवमुक्कोसतोअणंतं कालं अंतरं हवति। णाणादव्वाइं पडुच्च णत्थि अंतरं, इह लोके सदैव तद्भावादिति भावना । द्वारम् ६ । [हे० १११] अन्तरद्वारं प्रतिपिपादयिषुराह - नेगम-ववहाराणमित्यादि । 15 नैगम-व्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवतीति प्रश्नः, अन्तरं व्यवधानम्, तच्च क्षेत्रतोऽपि भवति, यथा भूतल-सूर्ययोरष्टौ योजनशतान्यन्तरमित्यतस्तव्यवच्छेदार्थमुक्तं कालतः कालमाश्रित्य । तदयमत्रार्थः - आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति ? आनुपूर्वीत्वपरित्याग पुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः । अत्र निर्वचनम्-एगं दव्वमित्यादि, इयमत्र 20 भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वाखण्डशो वियुज्य परित्यक्तानुपूर्वीभावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तन्निष्पन्नमित्येवं जघन्यत: सर्वस्तोकतया एकं द्रव्यमाश्रित्याऽऽनुपूर्वीत्वपरित्याग-पुनर्लाभयोरन्तरे समय: प्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy