SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १५२ 5 ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाटम्, तृतीये मन्थानम्, चतुर्थे लोकव्याप्तिं प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे मन्थानम्, सप्तमे कपाटम्, अष्टमे तु समये दण्डं संहत्य खण्डशो भिद्यत इत्येके। अन्ये त्वन्यथापिव्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दा: समुच्चये, एवं यथासम्भवमन्यत्रापि। णाणादव्वाइं पडुच्चेत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्ति प्रतीत्य प्रकृत्य वा, अधिकृत्येत्यर्थः, नियमात् नियमेन सर्वलोके भवन्ति, न सङ्ख्येयादिभागेषु, यतः स लोकाकाशस्य प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु त्वेकं द्रव्यमाश्रित्य लोकस्यासङ्ख्येयभाग एव वृत्ति:, नसङ्ख्येयभागादिषु, यतोऽनानुपूर्वी तावत् परमाणुरुच्यते, सचैकाकाशप्रदेशावगाढ 10 एव भवति, अवक्तव्यकं तु व्यणुकस्कन्धः, स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति । नानाद्रव्यभावना पूर्ववद् इति ३। [सू० १०९] [१] णेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागंफुसंति? असंखेज्जइभागंफुसंति? संखेज्जेभागे फुसंति? 15 असंखेज्जे भागे फुसंति ? सव्वलोयं फुसंति ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति, → असंखेज्जइभागं वा फुसंति, संखेज्जे वा भागे फुसंति, असंखेज्जे वा भागे फुसंति , सव्वलोगं वा फुसंति, णाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति। [२] णेगम-ववहाराणंअणाणुपुग्विदव्वाणंपुच्छा। एगंदव्वंपडुच्च नो संखेज्जइभागं फुसंति, असंखेज्जइभागं फुसंति, नो संखेज्जे भागे 20 फुसंति, नो असंखेज्जे भागे फुसंति, नो सव्वलोगं फुसंति, नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति। [३] एवं अवत्तव्वगदव्वाणि विभाणियव्वाणि। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy