________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १४२
परमाणुपोग्गले यदुपदेसियाय अणाणुपुव्वीय अवत्तव्वयाइंच २, अहवा परमाणुपोग्गला य दुपदेसिए य अणाणुपुव्वीओ य अवत्तव्वए य ३, अहवा परमाणुपोग्गला य दुपदेसिया य अणाणुपुव्वीओ य अवत्तव्वयाई च ४ । अहवा तिपदेसिए य परमाणुपोग्गले य दुपदेसिए य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य १, अहवा तिपदेसिए य परमाणुपोग्गले य दुपदेसिया य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाइं च २, अहवा तिपदेसिएयपरमाणुपोग्गलाय दुपदेसिएय आणुपुत्वीय अणाणुपुव्वीओ य अवत्तव्वए य ३, अहवा तिपएसिए य परमाणुपोग्गला य दुपदेसिया य
आणुपुव्वी य अणाणुपुव्वीतो य अवत्तव्वयाइं च ट्क [४], अहवा 10 तिपदेसियायपरमाणुपोग्गले यदुपदेसिएयआणुपुव्वीओयअणाणुपुव्वी
य अवत्तव्वए य५, अहवा तिपदेसिया य परमाणुपोग्गले य दुपदेसिया य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वयाइं च ६, अहवा तिपदेसिया य परमाणुपोग्गला य दुपदेसिए य आणुपुव्वीओ य अणाणुपुव्वीओ य
अवत्तव्वए य ७, अहवा तिपदेसिया य परमाणुपोग्गला य दुपदेसिया य 15 आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाइं च ८ । से तं नेगमववहाराणं भंगोवदंसणया।
[चू० १०२-१०३] इदाणिं भंगोवदंसणा - तिपदेसितेणं आणुपुव्वीति भंगो, परमाणुपोग्गलेणं अणाणुपुव्वि त्तिभंगो, दुपदेसितेणं अव्वत्तव्वे त्तिभंगोभवति, एवं
बहुवयणेण वि तिण्णि भंगा भावेतव्वा । तधा तिपदेसिएण परमाणुपोग्गलेण य 20 आणुपुग्विअणाणुपुव्वि त्ति भंगो भवति । एवं सव्वे संजोगभंगा भावेतव्वा । चोदक
आह– नणु अट्ठपदपरूवणाए त्रिप्रदेशात्मिका आनुपुर्वीत्याधुपलब्धं, भंगुक्कित्तणाए य भणाति अस्थि आणुपुव्वीत्यादि, आणुपुब्विग्गहणे य कते अवगतमेव भवति जधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org