SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १०२-१०३] १४१ सूत्रेऽपि लिखिताः सन्तीति भावनीयाः। ____ अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेत्, उच्यते, इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचन-बहुवचनान्तैः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिद्भङ्गेन वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूपत्वान्नैगम-व्यवहारनयाविच्छत इतिप्रदर्शनार्थंभङ्गकसमुत्कीर्तन- 5 मिति । सेतमित्यादि निगमनम्।। [सू० १०२] एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए किं पओयणं ? एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तणयाए भंगोवदंसणया कीरइ। [सू० १०३] से किं तं णेगम-ववहाराणं भंगोवदंसणया ? णेगम- 10 ववहाराणं भंगोवदंसणया- तिपदेसिए आणुपुव्वी १, परमाणुपोग्गले अणाणुपुव्वी २, दुपदेसिए अवत्तव्वए ३, तिपदेसिया आणुपुव्वीओ ४, परमाणुपोग्गलाअणाणुपुव्वीओ५, दुपदेसियाअवत्तव्वयाइं६। अहवा तिपदेसिए य परमाणुपोग्गले य आणुपुव्वी य अणाणुपुव्वी य १, अहवा तिपदेसिए य परमाणुपोग्गला य आणुपुव्वी य अणाणुपुव्वीओ य २, 15 अहवा तिपदेसिया य परमाणुपोग्गले य आणुपुव्वीओ य अणाणुपुव्वी य ३, अहवा तिपदेसिया य परमाणुपोग्गला य आणुपुव्वीओ य अणाणुपुव्वीओ य४, अहवा तिपदेसिए य दुपदेसिए य आणुपुव्वी य अवत्तव्वए य१, अहवा तिपदेसिए य दुपदेसिया य आणुपुत्वीय अवत्तव्वयाइं च २, अहवातिपदेसियाय दुपदेसिएयआणुपुव्वीओय अवत्तव्वएय ३, अहवा 20 तिपदेसिया य दुपदेसिया य आणुपुव्वीओ य अवत्तव्वयाइं च ४, अहवा परमाणुपोग्गले य दुपदेसिए य अणाणुपुव्वी य अवत्तव्वए य १, अहवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy