________________
अनुयोगद्वारसूत्रम् [ सू० ९९]
१३५
अणंतपएसिया आणुपुव्वीओ । परमाणुपोग्गला अणाणुपुव्वीओ । दुपएसिया अवत्तव्वगाई। सेतं णेगम-ववहाराणं अट्ठपयपरूवणया।
[चू० ९९] इमा अत्थपदपरूवणा- तिपदेसिते आणुपुव्वी इत्यादि। तिपदेसो खंधो आणुपुव्वी, जतो तस्स अणु त्ति पच्छाभागो पुव्व त्ति आदिभागो अत्थतो मज्झभागो य, अहवा तिसद्दातो मज्झभागो दट्ठव्वो । एवं चउप्पदेसादयो वि उवयुज्ज वत्तव्वा । 5 परमाणुत्तणतो परमाणू, तस्स किण्हादिभावेहिं पूरण-गलणत्तणतो य पुग्गलत्तं, सो अणाणुपुव्वी भन्नति, जतो तस्स ण अणुभागे पुव्वभागे वा अण्णो परमाणू तेण सो अणाणुपुव्वी। दो पदेसा जस्स खंधस्स सो दुपदेसो, अतो अत्थपदपरूवणाए अवत्तव्वो भाणितव्वो, जतो तस्स पुव्वभागो पच्छभागो य अत्थि, ण मज्झभागो, सो एवंविधरूवो णो आणुपुल्वीअणाणुपुविलक्खणेसु अवतरति त्ति द्विप्रदेशिक: अवक्तव्यतां प्राप्त: । 10 एतदेव अणुपुब्विमादी त्रितयं बहुवचनेन वक्तव्यम्, अनन्तद्रव्यसम्भवात्। चोदक आह - किं एते अत्थपदा उक्कमेणं कता, जुत्तमेवं अणाणुपुव्वी अव्वत्तव्वतं आणुपुव्वी य कातुं ? आचार्याऽऽह-अणाणुपुव्वी वि वक्खाणंगं ति ण दोसो, किञ्चान्यत्, आनुपुर्वीद्रव्यबहुत्वज्ञापनार्थं स्थानबहुत्वज्ञापनार्थं च पूर्वनिर्देशः, ततोऽल्पतरद्रव्यज्ञापनार्थं अणाणुपुव्वी, ततोऽल्पतरावक्तव्यज्ञापनार्थमुत्क्रमः कृत इति न दोषः । गता अत्थपदपरूवणा। 15
[हा० ९९] से किं तमित्यादि, तिपदेसिए आणुपुव्वी त्रिप्रदेशिक: स्कन्धः आनुपूर्वी। अयमत्र भावार्थ:- इहाऽऽदि-मध्या-ऽन्तांशपरिग्रहेण सावयवं वस्तु निरूप्यते। तत्र क: आदिः किं मध्यं कोऽन्त इति लोकप्रसिद्धमेव, यस्मात् परमस्ति न पूर्वं स आदिः, यस्मात् पूर्वमस्ति न परमन्तः सः, तयोरन्तरं मध्यमुपचरति, तदेतत् त्रयमपि यत्र वस्तुरूपेण मुख्यमस्ति तत्र गणनाक्रमः सम्पूर्ण इति कृत्वा पूर्वस्य पश्चादनुपूर्वं तस्य भाव आनुपूर्वी। 20 एतदुक्तं भवति- सम्बन्धिशब्दा ह्येते परस्परसापेक्षाः प्रवर्तन्त इति यत्रैषां मुख्यो व्यपदेश्यव्यपदेशकभावोऽस्ति अयमस्यादिरयमस्यान्त इति तत्राऽऽनुपूर्वीव्यपदेश इति त्रिप्रदेशादिषु सम्भवति नान्यत्रेति, य: पुनरसंसक्तं रूपं केनचिद् वस्त्वन्तरेण शुद्ध एव * अहवा इतिसद्दातो ह०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org