SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ९६-९७] परिपाटिरस्ति विशिष्टैकपरिणामपरिणतत्वात् तेषाम्, तत् कथमिहानुपूर्वीत्वम् ? सत्यम्, किन्तु त्र्यादिपरमाणूनामादि-मध्या-ऽवसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्यते। [सू० ९६] तत्थ णं जा सा उवणिहिया सा ठप्पा। [सू० ९७] तत्थ णं जा सा अणोवणिहिया सा दुविहा पन्नत्ता। 5 तंजहा- णेगम-ववहाराणं १, संगहस्स य २। 10 - [चू०९६-९७] ओवणिहिया ठप्पत्ति चिट्ठतु ताव ओवणिधिया, अणोवणिधियं ताव वक्खाणेति, तस्स पिट्ठतो ओवणिधिया भण्णिहिति । किं पुण उक्कमकरणं ? उच्यते - अणोवणिधिया महत्था। तत्थ जो सामण्णत्थो सो परूवितो चेव लब्भति त्ति कातुं अतो उक्कमो कतो। साय अणोवणिहिया दव्वट्ठियणयमतेणं पज्जवट्ठियणयमतेण त दुविधा। ते य णया सत्त णेगमादी एवंभूतपज्जंता। ते दुधा कता- दव्वट्टितो पज्जवट्ठितो य । आदिमा तिण्णि दव्वट्टितो, सेसा पज्जवद्वितो। पुणो दव्वट्ठितो दुविधो- अविसुद्धो विसुद्धोय।अविसुद्धो णेगम-ववहारा, विसुद्धतरो संगहो । कहं ? उच्यते - जम्हा णेगम-ववहारा दव्वं इच्छंति किण्हादिअणेगविधगुणाहिट्ठियं तिकालभवितं अणेगभेदट्टितं णिच्चमणिच्वं च तम्हा ते 15 अविसुद्धोदव्वट्ठितो। एतेहिंतो विसुद्धतरो दव्वट्टितोसंगहो। कहं ? उच्यते- जम्हासंगहो विसेसभेदं परमाणुमादियं एगं चेव दव्वमिच्छति किण्हादिअणेगगुणपरमाणुत्तसामण्णऽणतो, एवमादिसंगहो विसुद्धतरो। _[हा० ९६-९७] तत्थ णमित्यादि, तत्र याऽसावौपनिधिकी सा स्थाप्या सांन्यासिकी, तिष्ठतु तावत्, अल्पतरवक्तव्यत्वात् तस्याः, किन्तु यत्रैव बह वक्तव्यमस्ति 20 तत्र य: सामान्यार्थः सोऽन्यत्रापि प्ररूपित एव लभ्यत इति गुणाधिक्यसम्भवात् सैव प्रथममुच्यत इति । आह च सूत्रकार:- तत्थ णमित्यादि, तत्र याऽसावनौपनिधिकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy