SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ८७-९१] १२३ [सू० ९१] [से किं तं] पसत्थे भावोवक्कमे? पसत्थेभावोवक्कमे गुरुमादीणं। [सेतं पसत्थेभावोवक्कमे। सेतं नोआगमतोभावोवक्कमे। सेतं भावोवक्कमे] [चू० ८७-९१]भावतो विणोआगमे पसत्थे अप्पसत्थे य।अप्पसत्थे मरुइणिगणिया-अमच्चदिटुंता । पसत्थे गुरुमादिभावोवक्कमो । एतं सव्वं सवित्थरं जधा 5 आवस्सगादिसु तधा भाणितव्वं । [हा० ८७-९१] भावोपक्रमो द्विधा-आगमतो नोआगमतश्च । आगमतो ज्ञाता उपयुक्तः । नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति । तत्राप्रशस्तो डोड्डिणि-गणिकाऽमात्यादीनाम् । एत्थोदाहरणानि एगा मरुगिणी, सा चिंतेति - किह धूताओ सुहिताओ होज्ज त्ति ? । तो जेट्ठिता 10 धूया सिक्खाविया, जहा वरं मत्थए पण्हीए आहणिज्जासि । ताए आहतो । सो तुट्ठो पादं मद्दितुमारद्धो णहु दुक्खाविय त्ति । तीए मायाए कहियं । ताए भणियं- जं करेहि तं करेहि, ण एस किंचि तुज्झ अवरज्झति त्ति । बितिया सिक्खविया, तीए वि आहओ।सो झिंखित्ता उवसंतो । सा भणति- तुमं पि वीसत्था विहराहि, णवरं झिंखणओ एसो त्ति । तइया सिक्खविया । तीए वि आहओ। सो रुट्ठो, तेण दढं पिट्टिया धाडिया य - तं अकुलपुत्ती, 15 जा एवं करेसि । तीए मायाए कहियं । पच्छा कह विअणुगमिओ अम्ह एस कुलधम्मो त्ति । धूया य भणिया- जहा देवयस्स तहा वट्टिज्जासि त्ति, मा छड्डिहि त्ति । एगम्मिणगरे चउसट्ठिकलाकुसलागणिया। तीएपरभावोवक्कमणनिमित्तं रतिघरम्मि सव्वाओ पगतीओ नियनियवावारं करेमाणीओ आलिहावियाओ । तत्थ य जो जो वड्डइमाइ [एइ] सो सो नियं सिप्पं पसंसति, णायभावो त सुअणुयत्तो भवति, अणुयत्तिओ 20 य उवयारगहिओ खद्धं खलु दव्वजातं वितरेति । एस वि अपसत्थो भावोवक्कमो। एगम्मि णगरे कोई राया अस्सवाहणियाए सहऽमच्चेण णिग्गओ । तत्थ य से अस्सेण वथेणं (वच्चंतेणं ?) खलिणे काइया वोसिरिया । खल्लरं बद्धं । तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy