SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १२० चाराणं ति येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः । आम्रादिशब्दैश्च वृक्षास्तत्फलानि वा गृह्यन्ते । तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रक्षेपकोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि, शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे ‘सचित्तद्रव्योपक्रमः' इत्यत्रापि वाक्यशेषः । सेत्तमित्यादि 5 निगमनद्वयम्। __अथाचित्तद्रव्योपक्रमं विवक्षुराह - से किं तं अचित्तदव्वोवक्कमे इत्यादि । खण्डादयः प्रतीता एव, नवरं मत्स्यण्डी खण्डशर्करा, एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि, सर्वथा विनाशकरणं वस्तुनाशे, 'अचित्तद्रव्योपक्रमः' इति शेषः । सेत्तमित्यादि निगमनम्। 10 अथ मिश्रद्रव्योपक्रममाह - से किं तमित्यादि । स्थासकोऽश्वाभरणविशेष:, आदर्शस्तु वृषभादिग्रीवाभरणम्, आदिशब्दात् कुङ्कुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुङ्कुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणंखड्गादिभिर्विनाशोवास मिश्रद्रव्योपक्रमः' इतिशेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि 15 वाचनाविशेषा दृश्यन्ते तेऽप्युक्तानुसारेण भावनीयाः । सेतमित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः। [सू० ८५] से किं तं खेत्तोवक्कमे ? खेत्तोवक्कमे - जण्णं हलकुलियादीहिं खेत्ताइं उवक्कामिज्जंति। सेतं खेत्तोवक्कमे। सू० ८६] से किं तं कालोवक्कमे ? कालोवक्कमे - जंणं 20 नालियादीहिं कालस्सोवक्कमणं कीरति। सेतं कालोवक्कमे। [चू० ८५-८६] खेत्त-कालेसु य सवित्थरं भाणितव्वं । [हा० ८५-८६] से किं तमित्यादि, क्षेत्रस्योपक्रम: क्षेत्रोपक्रम इति । आह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy