________________
अनुयोगद्वारसूत्रम् [सू०७४-७५]
१११
पुणो इत्थी-बाल-वुड्डमादियाण सुहसंचारतरं भविस्सति त्ति कातुं अंतरंतरेसु पडिदुवारा कता । एवं अधिकतमज्झयणत्थो अणुयोगपुरं, तस्स अग्गहो अकतद्दारे एगदारे य दुधाभिगम्मत्तणं णातुं गुरूहि उवक्कमादिचतुदुवारं कतं । पुणो सुहाभिगम्मत्तणतो अंतरंतरदुवारसरिच्छा उवक्कमस्स छब्भेदा, णिक्खेवस्स तयो, दो अणुगमस्स, दो य णयस्स । पुणो उत्तरुत्तरभेदेहिं अणेगभेदट्टिता कता।
5 __ तत्थ उवक्कमोत्ति अज्झयणस्सोवक्कमणं उवक्कमो समीवकरणं णिखेवस्स, एस भावसाहणो । तेण वा उवक्कमिज्जइ त्ति गुरुवतिजोगत्थकहणेण उवक्कमो, एस करणसाहणो । तम्मि वा उवक्कमिज्जति त्ति उवक्कमो सीसस्स सवणभावे, एस अधिकरणसाहणो । ततो [वा] उवक्कमिज्जति त्ति उवक्कमो, सीसो गुरुं विणएण आराहेत्ताअज्झयणसब्भावं कहावेतो अप्पणोअवादाणत्थेवट्टइ, एस अवादाणसाहणो। 10
एवं उवक्कमेण णिक्खेवसमीवमाणीय अज्झयणं णिक्खिप्पति । णिक्खिवणं णिक्खेवो। तेण वा करणभूतेण णिक्खिप्पति तहिंवा णिक्खिप्पति ततो वा] णिक्खिप्पति त्ति णिक्खेवो। णियतो णिच्छितो वा खेवो णिक्खेवो, अर्थभेदन्यास इत्यर्थः।
णिक्खित्तस्स य अणुगमणं अणुगमो । तेण वा अणुयोगो गम्मति तहिं वा अणुगम्मति ततो [वा] अणुगम्मति त्ति अणुगमो । अणु वा सुत्तं तस्साणुगमणभावातो 15 अणुगमो, अत्थातो वा सुत्तं अणु, तस्स अत्थणुरूवगमणत्तातो अणुगमो, सुत्ताणुगमो सूत्रस्पर्शनानुगमश्चेत्यर्थः।
नयनं नय: भावसाधन:, अहवा नयतीति नय: कर्तृसाधन:, तेन वा वस्तुस्वरूपं नीयत इति नयः । तहिं वा ततो वा वत्थुणो पज्जायसंभवेण बहुधा नयनं नयो भण्णति ।
एतम्मि उवक्कमादिदारक्कमे कारणं इमं - णासमीवत्थं जतो णिक्खिप्पति अतो 20 अब्भासकरणत्थं आदावेव उवक्कमो कतो । जम्हा य अणिक्खित्तं णाणुगम्मति तम्हा उवक्कमाणंतरं णिक्खेवो । णिक्खित्तं च णियमा णाणत्थमणुगम्मति, णाणं च अत्थपज्जायाणुसारी, अत्थपज्जायाणुसारी य णियमा णयो, अतो णयदारातो पुव्वं णिक्खेवाणंतरं चअणुगमो भणितो। अणुगमो यणयो णियमा, णयाइरित्तो यअणुगमोजतो णत्थि, किं च, सव्वाभिधाणसव्वपज्जायाणुगता य णय त्ति कातुं अंते णयद्दारं। 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org