SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ११० 5 तदेवं यदादौ [सू० ७] प्रतिज्ञातम् आवश्यकं निक्षेप्स्यामीत्यादि, तत्रावश्यकश्रुत-स्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि । साम्प्रतं त्वध्ययनपदमवसरायातमपि न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वात्, अत्रापि भणने चग्रन्थगौरवापत्तेरिति। [सू०७४] आवस्सगस्स एसो पिंडत्थो वण्णितो समासेणं। ____एत्तो एक्केक्कं पुण अज्झयणं कित्तइस्सामि॥७॥ तंजहा- सामाइयं १, चउवीसत्थओ २, वंदणं ३, पडिक्कमणं ४, काउस्सग्गो५, पच्चक्खाणं६। [सू०७५] तत्थ पढमज्झयणं सामाइयं। तस्स णं इमे चत्तारि अणुओग10 द्वारा भवंति। तंजहा- उवक्कमे १, णिक्खेवे २, अणुगमे ३, णए ४। [चू०७४-७५] इदाणिं आवस्सयस्सजं वक्खातं तज्ज्ञापनार्थं यच्च व्याख्येयं तस्य चज्ञापनार्थं इदमाह- आवस्सगस्स एसो गाधा। छह वि अज्झयणाणं जो सामण्णत्थो स पिंडत्थो भण्णति, सो य एसो भणितो। इदाणिं अज्झयणेसु जो जहा पत्तेयमत्थोस तहा सवित्थरो वण्णिज्जति। तंजधा15 सामाइयं इत्यादि सूत्रम्। तत्थ त्तिअज्झयणछक्कमज्झे जं पढमंसामाइयं तिअज्झयणं, तं च समभावलक्खणं सव्वचरणादिगुणाधारं वोमं पिव सव्वदव्वाणं सव्वविसेसलद्धीण य हेतुभूतंबीयं पिवअंकुरादीणं। चतुवीसत्थयादयो विसलक्खणेहि भिण्णाभाणितव्वा। अहवा जतोतंसामाइयंणाण-दंसण-चरणगुणमयंणाणादिवइरित्तोयअण्णोगुणोणत्थि, सेसज्झयणा विजतो णाणादिगुणातिरित्ता ण भवंति अतो ते वि तब्भेदा एव दट्ठव्वा इति। 20 तस्स पढमज्झयणस्स चतुरो अणुयोगदारा, तत्थ दिलुतोजहा महापुरं अकतद्दारं अपरिभोगत्तणतोअणगरमिवदट्टव्वं। अहेकदारंतधा विहय-गय-गो-महिस-रह-सगडादिएहिं जुगवंपवेस-निग्गमेणजम्हादुक्खसंचारंभवति, तम्हासुहपवेस-निग्गमट्ठया चतुमूलदारंकतं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy