SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू०६९-७१] १०५ निगमनम् । तदेवमुक्तो ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमतो द्रव्यस्कन्धविचारः, तत्समर्थने चसमर्थितो द्रव्यस्कन्ध इति। [सू०६९] से किं तंभावखंधे ? भावखंधे दुविहे पण्णत्ते। तंजहा - आगमतो य १, नोआगमतो य २।। [सू०७०] से किंतं आगमतोभावखंधे? आगमतोभावखंधे जाणए 5 उवउत्ते। सेतं आगमतो भावखंधे। [सू०७१] से किं तं नोआगमओ भावखंधे? नोआगमओभावखंधे एएसिं चेव सामाइयमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं निप्पन्ने आवस्सगसुयक्खंधे भावखंधे त्ति लब्भइ । सेतं नोआगमतो . भावखंधे। से तंभावखंधे। [चू०६९-७१] से किं तं भावखंधे इत्यादि। खंधपदत्थोवयोगपरिणामो जो सो आगमतो भावखंधो । णोआगमतो भावखंधो णाण-किरियागुणसमूहमतो, सो य सामादियादिछण्हं अज्झयणाणं सम्मेलो, एत्थ किरिया णोआगमो त्ति कातुं णोसद्दो मीसभावे भवति। [हा०६९-७१] से किं तमित्यादि सुगमं यावत् एतेसिमित्यादि। नवरमागमतो 15 भावस्कन्धः ज्ञः उपयुक्त: तदर्थोपयोगपरिणामपरिणत इत्यर्थः । नोआगमतस्तु ज्ञानक्रियासमूहमय इति, अत एवाह- एतेसिं चेव इत्यादि, एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदयसमितिसमागमेन, इहाध्ययनमेव पदवाक्यसमुदायत्वात् समुदा(द)यः, समुदा(द)यानां समिति: मेलक: समुदयमेलक: समुदयसमितिः, इयं च स्वस्वभावव्यवस्थितानामपि भवति, अत एकीभावप्रतिपत्त्यर्थ- 20 माह- समागमेन । समुदयसमितेः समागमः विशिष्टैकपरिणाम इति समासस्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy