SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ६५-६८] १०१ सेणाए इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः, सचासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः, कोऽसावित्याह-सेनाया: हस्त्यश्व-रथ-पदाति-सन्नाह-खड्ग-कुन्तादिसमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकम्, पश्चिमस्कन्धः पश्चिमानीकम्, एतेषु हि हस्त्यादय: सचित्ता: खड्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति। सेत्त-मित्यादि निगमनम्। तदेवमेकेन प्रकारेण तद्वयतिरिक्तो द्रव्यस्कन्धः प्ररूपितः। 5 [सू०६५]अहवाजाणगसरीर-भवियसरीरवतिरित्तेदव्वखंधे तिविहे पन्नत्ते। तंजहा – कसिणखंधे १, अकसिणखंधे २,अणेगदवियखंधे ३। [सू० ६६] से किं तं कसिणखंधे ? कसिणखंधे से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे। सेतं कसिणखंधे। [सू० ६७] से किं तं अकसिणखंधे ? अकसिणखंधे से चेव 10 दुपएसियादी खंधे जाव अणंतपदेसिएखंधे। सेतं अकसिणखंधे। सू०६८] से किंतं अणेगदवियखंधे ? अणेगदवियखंधे तस्सेव देसे अवचिते तस्सेव देसे उवचिए । सेतं अणेगदवियखंधे । सेतं जाणगसरीरभवियसरीरवतिरित्तेदव्वखंधे।सेतंनोआगमतोदव्वखंधे।सेतं ___15 दव्वखंधे। [चू०६५-६८] अहवा एसेव सचित्तादि अण्णाभिधाणेण तिविहो कसिणादी भण्णति। तत्थ कसिणोजो चेव हतादी सचित्तोभणितो सो च्चेव अविसिट्ठो। अकसिणो विदुपदेसादी चेव अविसिट्ठो। अणेगदवियखंधो पुणउवचितावचितोभाणितव्वो।अहवा सुत्तकारेण विसेसदसणत्थमेव बितियो कसिणादिभेदो उवण्णत्थो । किञ्चान्यत्, अभिधाणविसेसतो णियमा चेव अत्थविसेसो भवति, सो य वक्खाणतो विसेसो 20 लक्खेतव्वो। तत्थ हयादिएसचित्तेसचित्तगहणातोजीवसमूहखंधोविवक्खितो, दुपदेसादियाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy