________________
अनुयोगद्वारसूत्रम् [सू० ४६-५१]
5
अण्णाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं। तंजहा- भारहं रामायणं हंभीमासुरुक्कं कोडिल्लयं घोडमुहं संगभद्दिआओ कप्पासियं नागसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसियं काविलं लोयाययं सट्टितंतंमाढरं पुराणं वागरणं नाडगादी, अहवाबावत्तरिकलाओचत्तारिय वेदासंगोवंगा। सेतं लोइयं भावसुर्य।
सू०५०]से किंतंलोगोत्तरियंभावसुयं? लोगुत्तरियंभावसुयंजइमं अरहंतेहिं भगवंतेहिं उप्पन्नाण-दंसणधरेहिं तीत-पडुप्पन्नमणागतजाणएहिं सव्वन्नूहिं सव्वदरिसीहिं तेलोक्कचहिय-महियपूइएहिं अप्पडिहयवरनाण-दंसणधरेहिं पणीतं दुवालसंगं गणिपिडगं । तंजहा- आयारो १, सूयगडो २, ठाणं३, समवाओ४, वियाहपण्णत्ती५, 10 नायाधम्मक हाओ ६, उवासगदसाओ ७, अंतगडदसाओ ८, अणुत्तरोववाइयदसाओ९,पण्हावागरणाइं१०, विवागसुयं११, दिट्ठिवाओ १२ य । सेतं लोगोत्तरियं भावसुयं । सेतं नोआगमतो भावसुयं । सेतं भावसुयं।
[सू०५१] तस्सणं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा 15 भवंति। तंजहा -
सुय सुत्त गंथ सिद्धत सासणे आण वयण उवदेसे।
पण्णवण आगमे या एगट्ठा पज्जवा सुत्ते ॥४॥ सेतं सुयं।
य
३०
[चू० ४६-५१] से किं तं भावसुतेत्यादि । आगमोवउत्तस्स भावसुतं, जम्हा 20 सुतोवयुत्तो ततो अणण्णो लब्भति। णोआगमतो भावसुतेत्यादि । इह चोदक आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org