SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ९० 10 तत्र च कश्चिद् योग: प्रक्षिप्यते, ततस्तेन यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागं न मुञ्चति । सेतमित्यादि निगमनम् । ___अथ चतुर्थभेद उच्यते- से किं तमित्यादि । अत्रोत्तरम्- वालयं पंचविहमित्यादि, वालेभ्य: ऊरणिकादिलोमभ्यो जातं वालजम्, तत् पञ्चविधं प्रज्ञप्तम्, तद्यथा5 ऊर्णाया इदमौर्णिकम्, उष्ट्राणामिदमौष्ट्रिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो ह्रस्वका मृगाकृतयोबृहत्पुच्छाआटविकजीवविशेषास्तल्लोमनिष्पन्नंमृगलोमिकम्। उन्दुररोमनिष्पन्नं कौतवम्।ऊर्णादीनांयदुद्वरितं किट्टिसंतन्निष्पन्नंसूत्रमपि किट्टिसम्।अथवाएतेषामेवोर्णादीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिसम्, अथवा उक्तशेषश्वादिजीवलोमनिष्पन्नं किट्टिसम्। सेतमित्यादि निगमनम्। अथ पञ्चमभेदोऽभिधीयते- से किं तमित्यादि, वल्काज्जातं वल्कजम्, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवकादिदेशप्रसिद्धम् । सेत्तमित्यादि निगमनम्। उक्तं पञ्चविधमण्डजादिसूत्रम्, तद्भणनेनोक्तं ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्, अतस्तदपि निगमयति-सेतं जाणगेत्यादि, एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति-से तं नोआगमओ इत्यादि । एतत्समर्थने च 15 समर्थितं द्विविधमपि द्रव्यश्रुतमतस्तदपि निगमयति- सेतं दव्वसुतमिति। [सू० ४६] से किं तं भावसुयं ? भावसुयं दुविहं पन्नत्तं । तंजहा - आगमतो य १, नोआगमतोय २। [सू० ४७] से किं तं आगमतो भावसुयं? आगमतो भावसुयं जाणते उवउत्ते। सेतं आगमतो भावसुयं। 20 [सू० ४८] से किं तं नोआगमतो भावसुयं ? नोआगमतो भावसुयं दुविहं पन्नत्तं । तंजहा - लोइयं १, लोउत्तरियं च २। [सू० ४९] से किं तं लोइयं भावसुयं ? लोइयं भावसुयं जं इमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy