________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ६६
इव निरंकुसा, घट्ठा, मट्ठा, तुप्पोट्ठा, पंडरपडपाउरणा जिणाणं अणाणाए सच्छंद विहरिऊणं उभओकालं आवस्सगस्स उवटुंति । सेतं लोगुत्तरियं दव्वावस्सयं । से तं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं । सेतं नोआगमतोदव्वावस्सयं। सेतंदव्वावस्सयं।
5
[चू० २१-२२] से किंतंकुप्पावयणियं इत्यादि। जे धाडिभिक्खं हिंडंतिभंजंता वा हिंडंति ते चरगा। चीरपरिहाणा चीरपाउरणा चीरभंडोवकरणा य चीरिया । चम्मपरिहाणा चम्मपाउरणा चम्मभंडोवकरणा य चम्महंडिया चम्मखण्डिता वा । भिक्खं उंडेंति भिच्छंडा, भिक्षाभोजना इत्यर्थः, बुद्धसासणत्थो वा भिच्छंडो। पंडरंगा सरक्खा।
पावडणादिविविधसिक्खाहिं बइल्लं सिक्खवेंता तं चेव पुरेकातुं कणभिक्खादि अडंता 10 गोतमा। गावीहिं समं गच्छंति चिट्ठति वसंति य आहारिमे य कंद-मूल-पत्त-पुप्फ-फले
आहारेति सरंग-वरंग-कंसभायणेसु य दिण्णं असणादि गोण इव भक्खयंता गोव्वतिया। सव्वसाधारणत्तणतो गृहधर्म एव श्रेयान् ,अतो गृहधर्मे स्थिता गृहधर्मस्थाः । गौतमयाज्ञवल्कप्रभृतिभिः ऋषिभिर्या धर्मसंहिता प्रणीता तां चिंतयन्तः ताभिश्च व्यवहरन्तो
धर्मचिन्तगाभवन्ति, तेचजनेप्रख्याता:धर्मसंहितापाठका: । वेणइयवादट्ठितापासंडत्था, 15 जहा वेसियायणपुत्तो, सव्वदेवताणं णर-तिरियाण य सव्वाविरोधपणामकारित्तणतो य
अविरुद्धधम्मट्टिता भणिता । अकिरियावादट्ठिता सव्वकिरियावादी-अण्णाणियवेणतिएहिं सह विरुद्धा, ण य तेसिं का वि देवता पासंडो वा विज्जति तहवि केइ सुहजीविताइकज्जेण देवतं पासंडं वा पडिवना वि विरुद्धधम्मट्टिता भणिता। उस्सण्णं
वुड्ढवते पव्वयंति त्ति तावसा वुड्डा भणिता। सावगधम्मातो पसूय त्ति बंभणा सावग त्ति 20 भणिता । अण्णे भणंति - वुड्सावगा बंभणा इत्यर्थः । खंदः कार्तिकेयः । मंगुंदो
बलदेवः । दुगार्याः पूर्वरूपं अम्म्रकुष्माण्डिवत् तधा ठिता अज्जा भन्नति । सैव महिषव्यापादनकालात् प्रभृति तद्रूपस्थिता कोट्टम्बा (कोदृकिरिया) भण्णति । सेसा इंदाइया कंठा । तेसु इमे आवस्सए करेंति- उवलेवणेत्यादि । उवलेवणं लिंपणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org