________________
अनुयोगद्वारसूत्रम् [सू० २१-२२]
६५
यत्राऽऽरमन्ति स विविधपुष्पजात्युप-शोभित आराम:।वस्त्रा-ऽऽभरणादिसमलङ्कृतविग्रहाः सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादिर्तरुपण्डमण्डितमुद्यानम्। भारतादिकथाविनोदेन यत्र लोकस्तिष्ठति सा सभा। शेषं प्रतीतम्।
अत्राह - ननुराजादिभिः प्रभातेऽवश्यं क्रियन्त इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वंभवतु मुखधावनादीनाम्, द्रव्यत्वं तु कथममीषाम् ? विवक्षितभावस्य हि कारणं द्रव्यं भवति, भूतस्य 5 भाविनो वा भावस्य हि[ ] इत्यादिवचनात्, न च राजादिभिः क्रियमाणानि मुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यम्, किन्तु भूतस्य भाविनो वा [ ] इत्याद्येव द्रव्यलक्षणं न मन्तव्यम्, किं तर्हि ?अप्पाहण्णे विदव्वसद्दो ती[पञ्चाशके ६।१३] तिवचनादप्रधानवाचकोऽपिद्रव्यशब्दोऽवगन्तव्यः, अप्रधानानिचमोक्षकारणभावावश्यकापेक्षया संसारकारणानिराजादिमुखधावनादीनि, ततश्चद्रव्यभूतानि अप्रधानभूतान्यावश्यकानि 10 द्रव्यावश्यकानि एतानीत्यदोषः । नोआगमत्वं चेहाप्यागमाभावान्नोब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण। निगमयन्नाह - सेतंलोइयमित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः।
[सू० २१] से किं तं कुप्पावयणियं दव्वावस्सयं ? कुप्पावयणियं दव्वावस्सयंजेइमेचरग-चीरिग-चम्मखंडिय-भिच्छंडग-पंडरंग-गोतम- 15 गोव्वतिय- गिहिधम्म-धम्मचिंतग-अविरुद्ध-विरुद्ध-वुड-सावगप्पभितयो पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते इंदस्स वाखंदस्सं वारुदस्स वा सिवस्स वावेसमणस्स वा देवस्स वा नागस्सवा जक्खस्स वा भूयस्स वा मुगुंदस्स वा अज्जाए वा कोट्टकिरियाए वा उवलेवण-सम्मज्जणा-ऽऽवरिसण-धूव-पुप्फ-गंध-मल्लाइयाइं 20 दव्वावस्सयाइं करेंति। सेतं कुप्पावयणियं दव्वावस्सयं।
[सू० २२] से किं तं लोगोत्तरियं दव्वावस्सयं? लोगोत्तरियं दव्वावस्सयं जे इमे समणगुणमुक्कजोगी, छक्कायनिरणुकंपा, हया इव उद्दामा, गया * दृश्यतां पृ० ३६ पं० १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org