________________
अनुयोगद्वारसूत्रम् [सू०१८-२०]
कमलकोमलुम्मिल्लियम्मि अह पंडुरे पभाए रत्तासोगप्पगास-किंसुयसुयमुह-गुंजद्धरागसरिसे कमलागर-नलिणिसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मिदिणयरेतेयसाजलंतेमुहधोयण-दंतपक्खालण-तेल्लफणिह-सिद्धत्थय-हरियालिय-अद्दाग-धूव-पुप्फ-मल्ल-गंध-तंबोलवत्थमाइयाइं दव्वावस्सयाई करेत्ता ततो पच्छा रायकुलं वा देवकुलं वा 5 आरामंवा उज्जाणंवा सभंवा पवंवा गच्छंति। सेतं लोइयं दव्वावस्सयं।
[चू० १८-२०] भविए त्ति योग्यं, आवस्सगस्स ग्रहण-धारण-व्याख्यानत्वेनेत्यर्थः । जोणी गर्भाधारस्थानम्, तातो सव्वहा पज्जत्तो जन्मत्वेन निष्क्रान्तः, आमगर्भनिष्क्रमणप्रतिषेधार्थमेवमुक्तम् । आदत्तं गृहीतम्, योऽयं शरीरसमुच्छ्रयः वर्तमानकाले, अहवा समुच्छ्रय इति प्रतिसमयमुच्छृतं कुर्वाणम्, प्रवर्द्धमानेनेत्यर्थः। जिनेन 10 उवदिट्ठो जिणोवदिट्ठो, तेण जिणोवदिटेणं भावेणं । को य सो भावो ?, उच्यते, कर्मक्षपणाय कर्मक्षपणार्थं विधिना सेयाले सिक्खिस्सति, से त्ति स भव्य: आगामिनि काले गा-मि-नि-का एतेसिं चतुण्हं अक्खराणं लोवेणं सेयाले त्ति भणितं । सेसं कंठं जाव [रा]ईसरेत्यादि । राय त्ति चक्कवट्टी वासुदेवो बलदेवो महामंडलीओ वा । जुवरायअमच्चादियाईसरा। अहवाअष्टविधैश्वर्ययुक्त ईश्वरः, तच्चाष्टविधम् ऐश्वर्यम् इम-अणिमा 15 १लघिमा २ महिमा ३ प्राप्ति: ४ प्राकाम्यम्, ५ ईशित्वं ६ वशित्वं ७ यत्रकामावसायित्वम् ८ । राइणा तुट्टेणं चामीकरपट्टो रयणखइतो सिरसि बद्धो जस्स सो तलवरो भन्नति । जे मंडलियराइणो ते कोडंबी। छिन्नमडंबाधिवो मडंबी । इभो हत्थी, तप्पमाणो हिरण्णसुवण्णादिपुंजो जस्स अत्थि अधिकतरो वा सो इन्भो । अभिषिच्यमानश्रीवेष्टनकबद्ध: सव्ववणियाधिवो सेट्ठी। चउरंगिणीए सेणाए अधिवो सेणावती। रायाणुण्णातो चतुम्विहं 20 दविणजातंगणिम-धरिम-मेज-पारिच्छंघेत्तुंलाभत्थी विसयंतरगामीसत्थवाहो।कल्लमिति श्व:प्रगेवा, तच्चकल्यमतिक्रान्तमनागतं वा, एतच्चकल्यग्रहणंपन्नवगंपडुच्च,जतोपन्नवगो बितियजामे पन्नवेति । पादुरिति प्रकाशीकृतं, केन ? प्रभया, किं प्रकाशितं ?, रयणीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org