SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ५४ पुच्छति-कहं अचेतणं सरीरं आगम-किरियातीतं दव्वावस्सगं ? भणंति एत्थ – जधा को दिटुंतो? आचार्याऽऽह – अतीतमधु-घृताधेयपर्यायमधु-घृतघटादिवत्। [हा० १७] से किं तमित्यादिप्रश्नसूत्रम्। अत्र निर्वचनम् - ज्ञातवानितिज्ञः, तस्य शरीरम्। उत्पादकालादारभ्य प्रतिक्षणंशीर्यत इति शरीरं तदेवानुभूतभावत्वाद् द्रव्यावश्यकं 5 ज्ञशरीरद्रव्यावश्यकम्। . आवस्सए त्ति पदत्थाधिकारजाणगस्सेत्यादि, आवश्यकमिति यत् पदं भव्यशरीरद्रव्यावश्यकम्(?), अस्यार्थएवार्थाधिकार: तद्गतार्थाधिकारावा गृह्यन्ते, तस्य तेषां वा ज्ञातुः यच्छरीरकम्, संज्ञायां कन् [पा० ५/३।७६ ]। किंभूतम् ? व्यपगत-च्युत च्यावित-त्यक्तदेहम्, व्यपगतम्ओघतश्चेतनापर्यायादचेतनत्वंप्राप्तम्, च्युतं देवादिभ्यो 10 भ्रष्टम्, च्यावितं तेभ्य एवाऽऽयु:क्षयेण भ्रंशितम्, त्यक्तदेहं जीवसंसर्गसमुत्थ शक्तिजनिताहारादिपरिणामप्रभवपरित्यक्तोपचयम्। तत्र व्यपगतं सर्वगतात्मनः प्राकृतमपि भवति, तद्वयवच्छित्तयेच्युतम्, इदमपिस्वभावतएव कैश्चिदिष्यते, तद्व्यपोहाय च्यावितम्, इत्थं त्यक्तोपचयमितिचैतज्जीव-शरीरयोर्विशिष्टसम्बन्धज्ञापनार्थमिति। उक्तंचवृद्धैः - पज्जायंतरपत्तं खीरं व कमेणं जह दधित्तेण। तह चेतणपज्जायादचेयणत्तं ववगतं ति ॥१॥ चुतमिह ठाणब्भटुं देवो व्व जहा विमाणवासाओ। इय जीवितचेतण्णादिकिरियभट्ट चुतं भणिमो ॥२॥ चइयं ति चावितं जंजह कप्पा संगमो सुरिंदेणं। तह चावितमिति जीवा बलिएणाऽऽउक्खएणं ति॥३॥ आहारसत्तिजणिताऽऽहारसुपरिणामजोवचयसुण्णं । भण्णइ हु चत्तदेहं देहोवरउ त्ति एगट्ठा॥४॥[ ] एवमुक्तेन विधिना जीवेन आत्मना विविधमनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तम्। तथा चान्यैरप्युक्तम् - बंधणछेदत्तणओआउक्खयउव्वजीवविप्पजढं। विजढं ति पगारेणं जीवणभावट्ठितो जीवो॥१॥[ ] 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy