SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ५२ सिद्धसिलातलगयंवा पासित्ताणंकोइभणेज्जा- अहो! णं इमेणं सरीरसमुस्सएणं जिणदिटेणंभावेणं आवस्सएत्ति पयं आघवियंपण्णवियं परूवियं दंसियंनिदंसियं उवदंसियं। जहाको दिटुंतो? अयं महुकुंभे आसी, अयंघयकुंभे आसी। सेतं जाणगसरीरदव्वावस्सयं। चू० १७] आवस्सएत्ति जं पदं तस्स जो अत्थो सो चेवऽत्थाहिकारो भन्नति, अहवाअणंतगम-पज्जायंसुत्तमितिकातुं तत्थ जे अणेगविधाअत्थाधिकारा, तज्जाणगस्स जं सरीरगं । किंविसिटुं ?, भन्नइ-ववगतेत्यादि । ववगतं सरीरं जीवातो, जीवो वा सरीरातो । एवं चुत-चतिया वि, चत्तं जीवेण देहं, चत्तो देहेण वा जीवो । जीवेण विप्पजढं सरीरं, जीवो वा विप्पजढो सरीरेण । एवं एते एगट्ठिता वंजणभेदतो। अणेगट्ठा 10 इमेण विधिणा - ववगतं ति पज्जायंतरपत्तं, खीरं व कमेण जह दधित्तेण। तह चेतणपज्जाया, अचेतणत्तं ववगयं ति॥१॥ चुतमिति ठाणभट्ट, भण्णति देवो व्व जहा विमाणवासातो। इय जीवितचेतनाकियादिभट्टचुतंभणिमो॥२॥ चइतं ति चावियं जं, जह कप्पा संगमो सुरिंदेण। तह जीवा चइत इमो, देहो आउक्खएणं ति ॥३॥ अहवा चया इतं जं, तं चइतं इण गतीय धातु त्ति । गत चतभावातो तं, जीवाभावा अतो चइतं ॥४॥[ 20 चत्तदेहं ति दसपाणपरिच्चत्तं, जम्हा देहं ठितं विगमपक्खे। तम्हा समयविहण्णू, चत्तं देहं भयंतेवं॥१॥[ ] जीवविप्पजढं ति विविहप्पगारेण जढं विप्पजढं शरीरं जीवेणेत्यर्थः । कथं ?, उच्यते, बंधच्छेदत्तणतो, आयुक्खयतो यजीवविप्पजढं। विजढंति पगारेणं, जीवणभावट्ठितो जीवो॥१॥[ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy