SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ५० यदप्यागमकारणत्वादात्म-देहादिकमागमत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात् । तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति । निगमयन्नाह - सेत्तमित्यादि, तदेतदागमतो द्रव्यावश्यकम्। [सू० १६] से किं तं नोआगमतो दव्वावस्सयं ? नोआगमतो 5 दव्वावस्सयं तिविहं पण्णत्तं । तंजहा- जाणगसरीरदव्वावस्सयं १ , भवियसरीरदव्वावस्सयं २, जाणगसरीरभवियसरीरवतिरित्तं दव्वावस्सयं ३। [चू० १६] इदाणिं से किं तं णोआगमतो दव्वावस्सतं इच्चादि सुत्तं । आगमसव्वणिसेहे, णोसद्दो अधव देसपडिसेहे। सव्वे जह णसरीरं, भव्वस्स य आगमाभावा ॥१॥ किरियाऽऽगमुच्चरंतो, आवासं कुणति भावसुण्णो य। किरियाऽऽगमो ण होती, तस्स णिसेहो भवे देसे ॥२॥[ ] [हा० १६] से किं तं नोआगमतो इत्यादि, अथ किं तन्नोआगमतो द्रव्यावश्यकम् ?, नोआगमतो इत्यत्र आगमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे। सव्वे जह णसरीरं भव्वस्स य आगमाभावा ॥१॥ किरियाऽऽगमुच्चरंतो आवासं कुणति भावसुण्णो त्ति। किरियाऽऽगमोण होइ तस्स निसेहो भवे देसे ॥२॥[ ] नोआगमतो द्रव्यावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा- ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यावश्यकम् । 20 हे० १६] उक्तं सप्रपञ्चमागमतो द्रव्यावश्यकम्, इदानीं नोआगमतस्तदुच्यते - ___ से किं तमित्यादि । अथ किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः । उत्तरमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy