SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ४६ आगमओ दव्वास्सयंवा दव्वावस्सयाणि वासे एगे दव्वावस्सए। [४] उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगंदव्वावस्सयं, पुहत्तं नेच्छइ। [५] तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू। कम्हा ? जइ ___ 5 जाणए अणुवउत्तेण भवति। सेतं आगमओ दव्वावस्सयं। [चू० १५] इदाणिं जं आगमतो दव्वावस्सतं तं णयेहिं मग्गिजति, जतो भणितं णेगमस्स एगो अणुवयुत्तो इत्यादि सूत्रम् । जावइया अणुवयुत्ता आगमतो तत्तियाई दव्वावस्सयाई, णेगमस्स भेदपधाणत्तणतो भेदाणुसारित्तणतो त्ति । संगहस्स जं आगमतो दव्वावस्सतं तं विभागट्टितं पि एगं चेव, भूतकंठे सूत्रवत्, आगमदव्वावस्सयस्स य 10 णिच्चत्तणतो णिरवयवत्तणतो अकिरियत्तणतो सव्वगतत्तणतो य सामन्नमेत्तस्स संगहस्स एगं दव्वावस्सगं । ववहारस्स जहा णेगमस्स, सव्वसंववहारालंबित्तणतो ववहारस्स य विसेसाधीणत्तणतो। उज्जुसुत्तोएगंआगमदव्वावस्सयं आयत्थं वट्टमाणकालियंचइच्छति, कज्जकरणत्तणओ, स्वधनवत् ; सेसंणेच्छति, पयोयणाभावा, परधनवत्। तिण्हंसद्दणताणं जाणतो अणुवयुत्तो अवत्थु । कहं ? जति जाणतो तो अणुवयुत्तो ण भवति, अह 15 अणुवउत्तो तो जाणतो ण भवइ, दो वि परोप्परं एते विरुद्धा पदा, शब्दनयाश्च निश्चितवस्तुस्वरूपग्राहका:, असमंजसंणेच्छन्तीत्यर्थः । गतं आगमतो दव्वावस्सगं। [हा० १५] साम्प्रतमिदमेव द्रव्यावश्यकं नयैर्निरूप्यते, ते च मूलनया नैगमादयः, तथा चोक्तम् - णेगम संगह ववहारे उज्जुसुत्ते चेव होति बोधव्वे। __सद्दे य समभिरूढे एवंभूते य मूलनया॥१॥ [आवश्यकनि०गा० ७५४] तओ णेगमस्सेत्यादि, नैगमस्यैकोऽनुपयुक्तो देवदत्त आगमतः एकं द्रव्यावश्यकम्, द्वावनुपयुक्तौ देवदत्त-यज्ञदत्तौ आगमतो द्वे द्रव्यावश्यके, त्रयः अनुपयुक्ता देवदत्त-यज्ञदत्त-सोमदत्ता: आगमतस्त्रीणि द्रव्यावश्यकानि, किंबहुना ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy