SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ४२ 10 आगतोसंतो वंजुलरुक्खाओ मणुस्सित्थिमिहुणगं कामसरे पडितं, ततो तं देवमिहुणगंजायं पेच्छति।तओवाणरोसपत्तिओ संपहारेति जहा रुक्खेऽवलग्गिउंसरे पडामोजादेवमिहुणगं भवामो । तओ पडिताणि, उरालं माणुसजुयलं जायं । सो भणइ – [पुणो] पडामो, जाहे देवजुयलगं भवामो। इत्थी वारेती – को जाणति माण होमो देवा? । पुरिसोभणति – जइ णहोज्जामो, किंमाणसत्तणं पिणस्सिहिति ?। तीएभणियं - कोजाणइत्ति। ततो सोतीए वारिज्जमाणो विपडिओ, पुणो विवाणरो चेव जाओ, पच्छा सा रायपुरिसेहिंगहिया रण्णो भज्जा जाया। इतरो विमायारएहिंगहिओ,खेड्डाओ सिक्खावितो। अण्णया य ते मायारगा रण्णो पुरओ पेच्छं देंति। राया वि सह तीए देवीए पेच्छति। ताहे सो वाणरो देविं निज्झाएंतो अहिलसति, तओ तीए अणुकंपाए वाणरोभणिओ - जो जहा वट्टए कालो, तं तहा सेव वाणरा!। मा वंजुलपरिब्भट्ठो, वाणरा! पडणं सर॥१॥ [कल्पभा०गा० २९५] उपनय: पूर्ववत् । भावहीणाधितोभए वि उदाहरणम् – जहा काइ अगारी पुत्तस्स गिलाणस्स णेहेणं तित्त-कटुभेसयाइं मा णं पीलेज्ज ऊणए देइ। पउणति ण तेहिं अहिएहिं मरति बालो तहाऽऽहारे॥१॥ [कल्पभा०गा० २८९] हे० १४] अत्राद्यभेदजिज्ञासुराह- से किं तमित्यादि । अथ किं तदागमतो द्रव्यावश्यकमिति।आह- आगमतो दव्वावस्सयंजस्सणमित्यादि, णमिति पूर्ववत्, जस्स त्ति यस्य कस्यचित् आवस्सए त्ति पयं ति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः. ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति, से 20 णंतत्थेति स जन्तुस्तत्रआवश्यकशास्त्रेवाचना-प्रच्छना-परिवर्तना-धर्मकथाभिर्वर्तमानोऽप्यावश्यकोपयोगे अवर्त्तमान: आगमत: आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः। अत्राह- नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एतच्चायुक्तम्, यत आगमो ज्ञानम्, ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत्, किन्त्वागमस्य कारणमात्मा तदधिष्ठितो देहः शब्दश्चोपयोगशून्यसूत्रोच्चारणरूप 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy