SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १४ ] असोगो नाम राया । तस्स असोगस्स पुत्तो कुणालो नाम, उज्जेणी से कुमारभोत्ती[ए] दिण्णा । सो खुड्डुओ । अण्णता तस्स रण्णो निवेदितं जहा कुमारो साइरेगट्ठवासो जाओ त्ति । ताहे रण्णा सयमेव लेहो लिहिओ जहाऽहीयतु कुमारो । कुमारस्स य मादीसवक्कीएरणो पासट्टियाए [तत्थ पच्छण्णो बिन्दू पाडिओ, रण्णा अवाइय] मुद्दित्ता उज्जेणि पेसिओ, वाइओ । वायगा पुच्छिया - किं लिहियं ? ते णेच्छंति कहिउं । ताहे कुमारेण सयमेव वाइओ, चिंतियं च णेणं - अम्हं मोरियवंसियाणं अपडिहया आणा ओ कहमहं अप्पणो पिउणो आणं भंजामि ? । तओ अणेण तत्तसलागाए अच्छीणि अंजियाणि । ताहे रण्णा णायं । परितप्पित्ता उज्जेणी अण्णस्स कुमारस्स दिण्णा । तस्स वि कुमारस्स अण्णो गामो दिण्णो । अण्णया तस्स कुणालस्स अंधयस्स पुत्तो जाओ । णामं च से कयं संपती । सो अंधयकुणालो गंधव्वे अतीव कुसलो। अण्णयाय अण्णायउ (च) ज्जाए गायंतो हिंडइ । तत्थ रण्णो निवेदियं – जहा एरिसो 10 तारिस गंधव्विओ अंधलउ त्ति । तओ रण्णा भणियं - आणेह त्ति । ताहे आणिओ जवणियंतरिओ गायति । जाहे अतीव असोगो अक्खित्तो ताहे भणति - किं ते देमि ? । तओ एत्थ कुणाले गीतं चंदगुत्तपवोत्तो उ, बिंदुसारस्स णत्तुओ । असोगसिरिणो पुत्तो, अंधो जायति कागणिं ॥ १॥ [कल्पभा० गा० २९४] - ताहे रण्णा पुच्छितं - को एस तुमं ? । तेण कहितं तुब्भं चेव पुत्तो । ततो जवणियं अवसारेउं कंठे पघेत्तुं अंसुपातो कओ, भणियं च - किं देमि ते ? । तेण भणियं - कागणिं मे देहि । रण्णा भणियं – किं कागणिएव (वि) तुमं वा (ना) रिहसि जं कागणिं जायसि ? । ततो अमच्चेहिं भणियं – सामि ! रायपुत्ताणं रज्जं कागणि भण्णति । रण्णा भणियं - किं तुमं काहिसि रज्जेणं ? । कुणालेण भणियं - मम पुत्तो अत्थि संपती णाम कुमारो । तओ से 20 दिण्णं रज्जं । सो च्चेव उवणओ, णवरमहियक्खरेणं ति अभिलावो कायव्वो । । अहवा भावाहिए लोकियं इमं अक्खाणयं – कामियसरस्स तने (डे) व वंजुलरुक्खो महतिमहालओ । तत्थ किर रुक्खे अवलगिउं जो सरे पडति सो जइ तिरिक्खजोणिओ तो मणुस्सो होति, अहमणुस्सो पडति ततो देवो होति, अह पुणो बीयं वारं पडति तो पुण सो च्चेय होइ। तत्थ वाणरो सपत्तिओ ओयरति पतिदिणं पाणितं पातुं । अण्णया पाणि[य] पिणयट्टयाए 25 Jain Education International - For Private & Personal Use Only ४१ 5 15 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy