________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३८
णो अणुप्पेहाए। कम्हा? अणुवओगो दव्वमिति कटु।
[चू० १४] तत्थ जं आगमतो दव्वावस्सयं तं इमं - जस्स आवस्सए त्ति पदं सिक्खितं इत्यादि। जं आदितो आरब्भ पढ़तेण अंतं णीतं तं सिक्खितं । तं चेव हितए
अविस्सरणभावट्टितं ठितं भन्नति । जं परावत्तयतो परेण वा पुच्छितस्स आदिमझंते सव्वं 5 वा सिग्घमागच्छति तं जितं । जं वण्णतो लहु-गुरुय-बिंदु-मत्ताहिं पद-पाद-सिलोगादिहि
यसंखित्तं तं मितंभण्णति।जं कमेण य उक्कमेण य अणेगधा आगच्छति तं परिजितं। जधा सणामं सिक्खितं ठितं च तेण समंजंतंणामसमं।अधवा गुरूवदिटुंजं सिक्खितं तंणामसमं स्वनामवत् । उदत्तादिया घोसा, ते जधा गुरूहिं उच्चरिता तधा गहितं ति घोससमं ।
[अहीणक्खरं ति ] एग-दुगादिअक्खरहीणं ण भवति । अणच्चक्खरं ति अधियक्खरं ण 10 भवति। अव्वाइद्धं अविवरीतक्खरं पद-पाद-सिलोगादीहिय। उवलबहुलभूमीएजधा हलं
खलते तधाजं परावत्तयतो खलते तं खलितं, ण खलितं अक्खलितं। अण्णोन्नसत्थमिस्सं तं मिलितं, दिटुंतो असमाणधण्णमेलोव्व, एवं जंण मिलितं तं अमिलितं। उच्चरतो वा पदपाद-सिलोगादीहिं वा अमिलितं, विच्छिण्णयतीत्यर्थः । एगातो च्चेव सत्थातो जे जे
एकाधिकारिसुत्ता ते सव्वे वीणीउं एगतो करेति एवं विच्चामेलितं, अहवा समतिविकप्पिते 15 तस्समाणे सुत्ते कातुं छुभतो विच्चामेलितं, दिटुंतो कोलियकतपायसोव्व-अहवाभेरीकंथ
व्व, एवं ण विच्चामेलितं अविच्चामेलितं, जधा गणधरदृब्धस्वभावस्थितमेवेत्यर्थः । बिंदु-मत्तादिएहिं जंअणूणातिरित्तं तं पडिपुन्नंभण्णति।जातिबद्धं वा छंदेण लहु-गुरुअंसेहिं पडिपुण्णं । → अत्थेण वा पडिपुण्णं । - उदत्तादिएहिं वा घोसेहिं उच्चरतो पडिपुत्रं
(नघोसं?), गुरुणाअव्वत्तंणभासितंबाल-मूकभणितंव। कहं वाभासतो गहितं ? उच्यते, 20 कंठे वट्टितेणपरिफुडओट्ठविप्पमुक्केण सरेणभासतोगहितं। एवं गुरुसमीवातो वायणागतं,
णकण्णाहाडितं पोत्थयातो वाअधीतं। तमेवं आवस्सए त्ति सुतपदं अधिज्जित्तासेणं सः' अधीतश्रुत: तत्थेति आवस्सतसुते अणुवयोगतो वा वायणादी करेज। णो अणुप्पेहाएत्ति दव्वावस्सयंणलब्भति, जतो नियमाअणुप्पेहा उवयोगपुब्वियाभवति। पर आह- सेसेसु कम्हा दव्वावस्सयं ? उच्यते - अणुवयोगो दव्वमिति कटु, जम्हा वायणादिसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org