SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३६ [सू० १३] से किं तं दव्वावस्सयं ? दव्वावस्सयं दुविहं पण्णत्तं । तंजहा- आगमतो य१, णोआगमतोय २। [चू० १३] से किं तं दव्वावस्सए इत्यादि। देहा-ऽऽगमकिरिया वा, दव्वावासंभणंति समयण्णू। भावाभावत्तणतो, दव्वजियंभावरहितं वा॥१॥[ ] दव्वावासयं किं भण्णति ?, उच्यते – देहो आगमो क्रिया वा तिन्नि विभावसुण्णा दव्वावस्सयं । कथं ?, उच्यते - जधा भावसुन्नत्तणतो दव्वजियं भणंति तधा आवस्सगभावसुन्नत्तणतो दव्वावस्सयं पिभणंति। [हा० १३] से किं तमित्यादि, तत्र द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यम्, 10 द्रव्यं च तदावश्यकं च द्रव्यावश्यकम्, भावावश्यककारणमित्यर्थः । द्रव्यलक्षणं चेदम् - भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतना-ऽचेतनं कथितम् ।।१।।[ ] इह चाऽऽवश्यकशब्देन प्रशस्तभावाधिष्ठिता देहादय एवोच्यन्ते, तद्विकलास्तु त एव 15 द्रव्यावश्यकमिति । उक्तं च - देहा-ऽऽगम-किरियाओदव्वावासंभणंति सव्वण्णू। भावाभावत्तणओ दव्वजितंभावरहितं वा॥१॥[] विवक्षया विवक्षितभावरहित एवेहगृह्यतेजीवः, नसामान्यतः, भावशून्यत्वानुपपत्तेः, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः । द्रव्यावश्यकं द्विविधं प्रज्ञप्तम्, तद्यथा - आगमत: 20 आगममाश्रित्य, नोआगमतश्च, नोशब्दार्थं यथावसरमेव वक्ष्यामः । चशब्दौ द्वयोरपि तुल्यपक्षतोद्भावनार्थी। [हे० १३] उक्तं स्थापनावश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्नं कारयति- से किं तमित्यादि । अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह- दव्वावस्सयं दुविह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy