________________
अनुयोगद्वारसूत्रम् [सू० १२]
ठवणा जो आगारो, सो वि य णामस्स णिरवेक्खो ॥ ४॥ [
1
[ हे० १२] अत्र नाम-स्थापनयोरभेदं पश्यन्निदमाह - नाम-ठवणाणं को पइविसेसो त्ति । नाम-स्थापनयोः कः प्रतिविशेषः ?, न कश्चिदित्यभिप्रायः, तथाहिआवश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमात्रे 5 क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह - नामं आवकहियमित्यादि, नाम यावत्कथिकं स्वाश्रयद्रव्यस्याऽस्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराऽप्युपरमते, स्थापना पुनरित्वरी स्वल्पकालभाविनी वा स्याद् यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठत इति भाव:, तथाहि - नाम आवश्यकादिकं मेरु-जम्बूद्वीप-कलिङ्ग-मगध-सुराष्ट्रादिकं वा यावत् स्वाश्रयोगोपालदारक- 10 देहादिः शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापित: स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा तु यावत्कथिका, तस्याश्च ‘अर्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना' इति व्युत्पत्तेः स्थापनात्वमवसेयम्, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह - ननु यथा स्थापना काचिदल्पकालीना तथानामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्, सत्यम्, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षितइत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डला -ऽङ्गदादिविभूषित: 20 सन्निहितशची-वज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसतिनैवमिन्द्रादिनामश्रवणमात्रात्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्ति - समीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति ।
Jain Education International
For Private & Personal Use Only
३५
15
www.jainelibrary.org