SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 5 10 आ. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति - म‍ 20 -मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ३४ त्वनाकारवती असद्भावस्थापना, साध्वाद्याकारस्य तत्रासद्भावादिति । निगमयन्नाहसेत्तमित्यादि, तदेतत् स्थापनावश्यकमित्यर्थः । [सू०१२]नाम-ट्ठवणाणंको पइविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । [ चू० १२ ] णामट्ठवणाणं को पंतिविसेसो इत्यादि सूत्रम् । भावरहितम्मि दव्वे, णामं ठवणा य दो वि अविसिट्ठा । इतरेतरं पडुच्चा, किह व विसेसो भवे तासिं ? ॥१॥ कालकतोऽत्थ विसेसो, णामं ता धरति जाव तं दव्वं । ठवणा दुभेद इत्तर, आवकहा इत्तरा इणमो ॥२॥ इह जो ठवणिंदकतो, अक्खो सो पुण ठविज्जते राया । एवित्तर आवकहा, कलसादी जे विमाणेसु ॥ ३॥ अहव विसेसो भण्णति, अभिहाणं वत्थुणो णिराकारं । ठवणा जो आगारो, सो वि य णामस्स णिरवेक्खो ॥४॥ [ ] [ हा० १२ ] साम्प्रतं नाम-स्थापनयोरभेदाशङ्कापोहायेदं [सूत्रं नाम-ठवणाण15 मित्यादि, कः प्रतिविशेषो नामस्थापनयोरिति ] समासार्थः । आक्षेप - परिहारलक्षणो विस्तरार्थत्वयम् - Jain Education International भावरहितम्मि दव्वे, णाम- ट्ठवणाओ दो वि अविसिट्ठा । इतरेतरं पडुच्चा, किह व विसेसो भवे तासिं ? ॥१॥ कालकतोऽत्थ विसेसो, णामं ता धरति जाव तं दव्वं । ठवणा दुहेय इत्तर आवकहा इत्तरा इणमो ॥२॥ इह जो ठवणिंदकओ, अक्खो सो पुण ठविज्जए राया । एवित्तर आवकहा, कलसादी जे विमाणेसु ॥३॥ अहव विसेसो भण्णति, अभिधाणं वत्थुणो णिरागारं । For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy