SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ . आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २२ अकिलेसकरा सा खलु वरं छक्कोडिसुद्धं व ॥५॥ [कल्पभा० ३६८] षट्कोणशुद्धं वज्रमिव हीरक इव विशुद्धा या सा खलु ‘अज्ञायकपरिषत्' इति वाक्यशेषः । इदानीं दुर्विदग्धपरिषदुच्यते – न य कत्थवि निम्माओ न य पुच्छइ परिभवस्स दोसेणं। वत्थिव्व वायपुण्णो फुट्टइ गामिल्लगवियड्डो ॥६॥ [कल्पभा० ३७१] किंचिम्मत्तग्णाही १ पल्लवगाही य २ तुरियगाही य ३। दुविड्डिया उ एसा भणइ तिविहा इमा परिसा ।। [कल्पभा० ३६९] अत्राद्यपरिषद्द्वयमनुयोगार्हम्, तृतीया त्वयोग्येति ११ । एतत् सर्वमभिधाय तत: सूत्रार्थो वक्तव्य: १२ इति लेशतो व्याख्यातेयं गाथा। विस्तरार्थिना 10 तु कल्पपीठिकाऽन्वेषणीयेति । एवं चानुयोगस्य द्वादश द्वाराणि वक्तव्यानि भवन्ति । तत्र शेषद्वारोपलक्षणार्थं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय जइ सुयनाणस्स उद्देसो समुद्देसो इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता- इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग इति। ___ [ सू० ६ ] जइ आवस्सयस्स अणुओगो आवस्सयण्णं किमंगं, 15 अंगाई ? सुयक्खंधो, सुयक्खंधा ? अज्झयणं, अज्झयणाई ? उद्देसगो, उद्देसगा? आवस्सयण्णंणो अंगं, णो अंगाई, सुयक्खंधो, णो सुयक्खंधा, णो अज्झयणं, अज्झयणाई, णो उद्देसगो, णो उद्देसगा। [चू० ६ ] आवस्सगण्णं इत्यादि । णमिति वाक्यालंकारे देसीवयणतो वा। अंगअंगाई ति इच्चादिअट्ठ पुच्छातो, तासु णिण्णयवयणं- ततिय-छट्ठा पुच्छा आदेया, 20 सेसा अणादेया, त्याज्या इत्यर्थः । एत्थ चोदक आह- आवस्सगं अंग अंगाई ति पुच्छा ण कातव्वा, जतो नंदिवक्खाणे आवस्सगंअणंगपविट्ठवक्खाणितं, इह यअणंगपविठ्ठयउक्कालियादिक्कमेण आवस्सगस्स उद्देसादिया भणिता, एवं भणिते का संका ? । आचार्याऽऽह- अकते णंदिवक्खाणे संका भवति। किह ?ण णियमो अवस्सं णंदी पढमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy