SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ३-५] तथा अयमनुयोगः कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यम् ७ । तथा तद्दारत्ति तस्य अनुयोगस्य द्वाराणि उपक्रमादीन्यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि ८ । तथा भेदत्ति तेषामेव द्वाराणामानुपूर्वी - नाम- प्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः ९ । तथाऽनुयोगस्य लक्षणं वाच्यम्, यदाह संघिया य पदं चेव, पयत्थो पयविग्गहो । तद्यथा चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ १|| [कल्पभा० ३०२] पसिद्धित्ति चालनायां सत्यां प्रसिद्धिः समाधानम्, 'विद्धि'त्ति जानीहि । व्याख्येयसूत्रस्य वा अलियमुवघायजणयं [कल्पभा० २७८ - २८१, आवश्यकनि० ८८१-८८४] 10 इत्यादिद्वात्रिंशद्दोषरहितत्वादिकं लक्षणमत्र वक्तव्यम् १० । तथा तस्यैव अनुयोगस्य अर्हा योग्या परिषद्वक्तव्या, सा च सामान्यतस्त्रिधा भवति, ६ जाणंतिया अजाणंतिया य तह दुव्वियड्डिया चेव । तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं ॥१॥ गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमएसु। सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ॥२॥ खीरमिव रायहंसा जे घुट्टंती गुणे गुणसमिद्धा । २१ दोसे वि य छड्डेत्ता (न्ता ?) ते वसभा धीरपुरिसत्ति ॥३॥ इति ज्ञायकपरिषत् । जे हुंति पगइमुद्धा मिगछावग-सीह-कुक्कुडगभूया । रयणमिव असंठविया सुहसण्णप्पा गुणसमिद्धा ॥४॥ [ कल्पभा० ३६४-३६७] छावगशब्दः सर्वत्र संबध्यते, ततो मृग - सिंह- कुर्कुटशावो लघु मृगाद्यपत्यम्, तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता, सुहसण्णप्पत्ति सुखप्रज्ञापनीया । जा खलु अभाविया कुस्सुईहिं न य ससमए गहियसारा । Jain Education International For Private & Personal Use Only 5 15 20 25 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy