________________
अनुयोगद्वारसूत्रम् [ सू० २]
पा
इति । एवं च समस्तशास्त्रकाराणां समय: परिपालितो भवति, उक्तं च तै:
संबंध-ऽभिधेय-पओयणाई तह मंगलं च सत्थम्मि।
सीसपवित्तिनिमित्तं निविग्घत्थं च चिंतेज्जा ॥१॥[ ] इत्यलं विस्तरेण।
[सू० २] तत्थ चत्तारि णाणाई ठप्पाइं ठवणिज्जाइं, णो उद्दिस्संति णो समुद्दिस्संतिणो अणुण्णविज्जंति, सुयणाणस्स उद्देसोसमुद्देसोअणुण्णा अणुओगो य पवत्तइ।
[चू० २] तत्थ त्ति णाणपंचके । तम्मज्झयो य चत्तारि णाणाई ति सुतवज्जाई, ताई ठप्पाइं ति असंववहारियाई ति वुत्तं भवति । जम्हा य ताई असंववहारियाइं तम्हा ताई ठवणिजाई ति चिटुंतु, ण तेसिं इह उद्देस-समुद्देसादिकिरियाओ कजंति त्ति वुत्तं 16 भवति । अथवा ताई अप्पप्पणो सरूववन्नणेण ठप्पाइं, एवंविधस्वरूपाणीत्यर्थः, ताई च गुरुअणधीणत्तणतो इधअणुयोगद्दारदरिसणक्कमे य अणहिकारत्तणतो उद्देसणादिकिरियासु य ठवणिजाई ति भणिताई । अहवा ठप्पाइं ठवणिजाई ति एते दो वि एगट्ठिता पदा। इदाणिं इह सुतणाणस्स अधिकारत्तणतो सुतणाणं भन्नति, तं च पदीवो व्व आतपरप्पगासगं पराधीणं च, तस्स पराधीणत्तणतो उद्देसणादिकिरितायो पवत्तंति । ता य कहं ? उच्यते- 18
आयारादिअंगस्स उत्तरज्झयणादिकालियसुतखंधस्स य उ(ओ)ववादियादिउक्कालियउवंगज्झयणस्स य इमा उद्देसणविधी - पुव्वं सज्झायं पट्ठवेत्ता ततो सुतग्गाही विण्णत्तिं करेति-इच्छक्कारेण अमुकं मे सुतं उद्दिसह । गुरू ‘इच्छामो' त्ति भणति । ततो सुतग्गाही वंदणं देति पढमं १ । ततो गुरू उद्वेत्ता चेतिते वंदति, ततो वंदिय पच्चुट्टितो सुतग्गाहिं वामपासे 8वेत्ता जोगुक्खे वुस्सग्गं पणुवीसुस्सासकालियं करेति, 24 उस्सारितकड्डितचतुव्वीसत्थतो तहट्टितो चेव पंचणमोक्कारं तयो वारे उच्चारेत्ता णाणं पंचविहं पण्णत्तं इच्चादिं उद्देसणंदि कड्डति, तस्संते भणाति - ‘इमं पट्ठवणं पडुच्च इमस्स साधुस्स इमं अंगं सुतखंधं अज्झयणं वा उद्दिसामि', अहंकारवजणत्थं भणाति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org