________________
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ८
1
‘खमासमणाणं हत्थेणं सुत्तं अत्थो तदुभयं च उद्दिट्ठ' । ततो सीसो 'इच्छामो 'त्ति भणित्ता वंदणं देति बितियं २ । ततो उट्ठितो भणाति - संदिसह किं भणामो ? । गुरू भणति - वंदित्ता पवेदेसु त्ति । ततो ‘इच्छामो 'त्ति भणित्ता वंदणं देति ततियं ३ । सीसो पुणुट्ठितो भणति - तुब्भेहि मे अमुगं सुतमुद्दिट्ठ, इच्छामि अणुसद्धिं । गुरू भणति जोगं करेहि त्ति । एवं संदिट्ठो 5 'इच्छामो 'त्ति भणित्ता वंदणं देति चतुत्थं ४ । एत्थंतरे णमोक्कारपरो गुरुं पदक्खिति, पदक्खिणेत्ता पुरतो ठिच्चा पुणो भणाति - तुब्भेहि मे अमुकं सुतमुद्दिट्ठं । [ ततो गुरुणा ] ‘जोगं करेहि’त्ति संदिट्ठो ‘इच्छामो' त्ति भणित्ता वंदित्ता य पदक्खिणं करेति, एवं ततियं वारं पि। एते ततो वि वंदणा एक्कं वंदणट्ठाणं । ततियपदक्खिणंते य गुरुस्स पुरतो चिट्ठति । ताहे गुरू णिसीयति । णिसण्णस्स य अद्धावणतो भणाति - तुब्भं पवेदितं, संदिसह साधू 10 पवेदयामि । गुरू भणति- पवेदेहि त्ति। ‘इच्छामो 'त्ति भणित्ता पंचमं देति वंदणं ५ । वंदित पच्चुट्ठितो कतपंचणमोक्कारो छट्टं देति वंदणं ६ । पुणो वंदित पच्छुट्ठितो भणाति - भं पवेदितं, साधूणं पवेदितं, संदिसह, करेमि काउस्सग्गं । गुरू भणति - करेह त्ति । ताहे वंदणं देति सत्तमं ७। एते सुतपच्चता सत्त वंदणा । ततो वंदित पच्चुट्ठितो भणाति - अमुकस्स उद्दिसावणं करेमि काउस्सग्गं, अन्नत्थूससितेणं जाव वोसिरामो त्ति । सत्तावीसुस्सासकालं 15 ठिच्चा लोगस्सुज्जोतकरं वा चिंतेत्ता उस्सारेंतो भणाति ‘णमो अरहंताणं'ति, लोगस्सुज्जोयकरं कड्डित्ता सुतसमत्तउद्देसकिरियत्तणतो अंते फेट्टवंदणं देति । जे पुण वंदणयं देंति तेण सुतपच्चयं, ‘गुरूवकारि’त्ति विणयपडिवत्तितो अट्ठमं वंदणं देति ८ । एवं अंगादिसमुद्देसेसु वि । णवरं समुद्देसे पवेदिते गुरू भणति - थिरपरिजितं करेहि त्ति, णंदी य ण कड्ढिज्जति, [जोगुक्खेवुस्सग्गो य ण कीरइ, ] ण त पदक्खिणं तयो वारे कारिज्जति, जेण णिसण्णो गुरू 20 समुद्दिसइ । अंगादिअणुण्णासु जहा उद्देसे तहा सव्वं कज्जति । णवरं पवेदिते गुरू भणति सम्मं धारय अन्नेसिं च पवेदयसु त्ति, जोगुक्खेवुस्सग्गो य ण भवति । आवस्सगादिसु पइन्नएसु य तंदुलवेयालियादिसु एसेव विधी । णवरं सज्झायो ण पट्ठविज्जति, जोगुक्खेवुस्सग्गो य ण कीरति । सामाइयादिसु अज्झयणेसु उद्देसगेसु य उद्दिस्समाणेसु चितिवंदण-पदक्खिणादिविसेसकिरियवज्जिताइं सत्त च्चेव वंदणाई पुव्वक्कमेण भवंति । पुण अणुयोगो अणुण्णव्वति तता इमो विधी - पसत्थेसु तिहि-करण
1
1
जैता
25
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org