SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् ] सू० १ [ प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात् प्रथममनुयोगद्वाराणामेव विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रम - निक्षेपा -ऽनुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात् प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । स च यद्यपि चूर्णि - टीकाद्वारेण वृद्धैरपि विहितः तथापि 5 तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौत्सुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते । अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोरूपत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थं शिष्टसमयपरिपालनार्थं चादौ मङ्गलरूपं सूत्रमाह - नाणं पंचविहमित्यादि । व्याख्या - ज्ञातिर्ज्ञानम्, कृत्यल्युटो बहुलम् [पा० ३/३/११३] इति वचनाद् भावसाधनः, 10 ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्निति वा ज्ञानम्, जानाति स्वविषयं परिच्छिनत्तीति वा ज्ञानं ज्ञानावरणकर्म्मक्षयोपशम-क्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः । पंचविहं ति पञ्चेति सङ्ख्यावचन:, विधानानि विधा : भेदाः, पञ्च विधा अस्येति पञ्चविधं पञ्चप्रकारमित्यर्थः, पण्णत्तं ति प्रज्ञप्तम्, अर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं प्राप्तं 15 गणधरैरिति प्राज्ञाप्तम्, अथवा प्राज्ञैः गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तम्, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञाप्तम्, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, हस्वत्वं तु सर्वत्र प्राकृतत्वादित्यवयवार्थः । अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभिः प्रज्ञप्तमिति सम्बन्धः । कतिविधम् ? इति, अत्रोच्यते - पञ्चविधमिति । तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- तंजहेत्यादि, तद्यथेत्युपन्यासार्थ:, 20 आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनः पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोध: अभिनिबोध इति भावसाधनः, स्वार्थिकतद्धितोत्पादात् स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्म्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy