SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सूत्राकाः पृष्ठाङ्काः अनुयोगद्वारस्त्रस्य विषयानुक्रमः विषयः १४७-४८ नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्व्या भङ्गोपदर्शनतया समवतारद्वारेण च व्याख्यानम् १४९-५८ नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्व्याः सत्पदप्ररूपणादिभिर्नवभिरनुगमद्वारैर्व्याख्यानम् १५९. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्व्या व्याख्यानं द्रव्यानुपूर्वीवदित्यतिदेश: १६०-७५. औपनिधिक्याः क्षेत्रानुपूर्व्या अधोलोक-तिर्यग्लोकोर्ध्व लोकक्षेत्रापेक्षया पूर्वानुपूर्व्यादिभेदेन व्याख्यानम् १७६-७९. प्रकारान्तरेण औपनिधिक्याः क्षेत्रानुपूर्व्या व्याख्यानम् १८०. औपनिधिक्यनौपनिधिकी चेति कालानुपूर्व्या द्वैविध्यम् १८१. औपनिधिकी कालानुपूर्वी अग्रे वक्ष्यते १८२. अनौपनिधिक्याः कालानुपूर्व्या नैगम-व्यवहारापेक्षया सङ्ग्रहापेक्षया चेति व्याख्यानभेदद्वयम् १८३. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्या व्याख्यानस्य अर्थपदप्ररूपणता १ भङ्गसमुत्कीर्तनता २ भङ्गोपदर्शनता ३ समवतार: ४ अनुगमश्चेति पञ्च प्रकाराः १८४-८७. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्या अर्थपदप्ररूपणतया भङ्गसमुत्कीर्त्तनतया च व्याख्यानं तत्प्रयोजनं च १८८-८९. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्याः भङ्गोपदर्शनतया समवतारद्वारेण च व्याख्यानं तत्प्रयोजनं च १९०-९८. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्याः सत्पदप्ररूपणादिभिर्नवभिरनुगमद्वारैर्व्याख्यानम् १९९-२००. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्याः सङ्ग्रहापेक्षया क्षेत्रानुपूर्व्या अतिदेशेन व्याख्यानम् २०१-२. औपनिधिक्याः कालानुपूर्व्याः स्थितिकालमाश्रित्य समयाऽऽवलिकादिकालमाश्रित्य च पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् २०२ (२) सूत्रे समय-आवलिकादितः प्रारभ्य शीर्षप्रहेलिकापल्योपम-सागरोपम-उत्सर्पिणीप्रभृतिकालनाम्नां निरूपणम् चतुर्विंशतिजिननामान्याश्रित्य उत्कीर्तनानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् एकं दश शतमित्यादिसंख्यामाश्रित्य गणनानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् २०३. २०४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy