SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सूत्राकाः पृष्ठाङ्काः अनुयोगद्वारसूत्रस्य विषयानुक्रमः विषयः १०३. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्या भङ्गोपदर्शनतया व्याख्यानम् १०४. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः समवतारद्वारेण निरूपणम् १०५-१४. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः सत्पदप्ररूपणादिभिर्नवभिरनुगमद्वारैर्व्याख्यानम् ११५. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्या व्याख्यानस्य अर्थपदप्ररूपणतादयः पञ्च प्रकारा: ११६-१७. सङ्गहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्या अर्थपदप्ररूपणतया व्याख्यानं तत्प्रयोजनं च ११८-१९. सहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्या भङ्गसमुत्कीर्त्तनतया व्याख्यानं तत्प्रयोजनं च १२०. सङ्कहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्या भङ्गोपदर्शनतया निरूपणं तत्प्रयोजनं च १२१. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः समवतारद्वारेण निरूपणम् १२२-३०. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः सत्पदप्ररूपणतादिभिर्नवभिरनुगमद्वारैर्व्याख्यानम् १३१-३४. औपनिधिक्या द्रव्यानुपूर्व्याः पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वीति भेदत्रयं तद्व्याख्यानं च १३५-१३८. प्रकारान्तरेण औपनिधिक्या द्रव्यानुपूर्व्याः पूर्वानुपूर्व्यादिभेदत्रयं तद्व्याख्यानं च १३९. औपनिधिक्यनौपनिधिकीभेदेन क्षेत्रानुपूर्व्या द्वैविध्यम् १४०. औपनिधिकी क्षेत्रानुपूर्वी स्थाप्या १४१. अनौपनिधिक्याः क्षेत्रानुपूर्व्या नैगम-व्यवहारापेक्षया सङ्ग्रहापेक्षया चेति व्याख्यानभेदद्वयम् १४२ नैगम-व्यवहारापेक्षया अनौपनिधिक्याः क्षेत्रानुपूर्व्याः व्याख्यानस्य अर्थपदप्ररूपणता १भङ्गसमुत्कीर्तनता २ भङ्गोपदर्शनता ३ समवतार: ४ अनुगमश्चेति पञ्च प्रकाराः १४३-४६. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्व्या अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तनतया च व्याख्यानं तत्प्रयोजनं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy