SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सूत्राकाः २०८-३१२. २१६. अनुयोगद्वारसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः २०५. समचतुरस्रादिसंस्थानान्याश्रित्य संस्थानानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् २०६. इच्छाकारादिदशविधसामाचारीमाश्रित्य सामाचार्यानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् २०७. औदयिकादिषड्भावानाश्रित्य भावानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् उपक्रमानुयोगद्वारे द्वितीयं नामाख्यं प्रतिद्वारम् २५८-३५३ २०८. नामद्वारे एकनाम-द्विनामादित आरभ्य दशनामपर्यन्ताः दश भेदाः २०९. एकनामव्याख्यानम् २१०-१६. द्विनामव्याख्यानम् २११-१२. एकाक्षरिकनाम-अनेकाक्षरिकनामभेदभिन्नस्य द्विनाम्नोऽनेकविधोदाहरणपूर्वकं व्याख्यानम् २१३-१५. प्रकारान्तरेण जीवनाम-अजीवनामभेदभिन्नस्य द्विनाम्नोऽनेकविधोदाहरणपूर्वकं व्याख्यानम् पुनश्च अविशेषित-विशेषितभेदभिन्नस्य द्विनाम्नोऽविशेषितविशेषितद्रव्यजीवद्रव्य-अजीवद्रव्य-चतुर्विंशतिजीवदण्डकधर्मास्तिकायाद्य जीवद्रव्याण्याश्रित्य निरूपणम् २१७-२६ त्रिनामव्याख्यानम् २१७. त्रिनाम्नो द्रव्य-गुण-पर्यायेतिभेदत्रयकथनम् २१८. धर्मास्तिकायादिद्रव्याण्याश्रित्य द्रव्यनाम्नो व्याख्यानम् २१९-२५. वर्ण-गन्ध-रस-स्पर्शगुणैः तदुत्तरभेदैश्च गुणनाम्नो व्याख्यानम् २२६. प्रकारान्तरेण स्त्री-पुरुष-नपुंसकभेदैः त्रिनाम्नो निरूपणम् २२७-३१. आगमतो लोपतः प्रकृतितो विकारतश्चेति चतुर्विधव्याकरणनियमजन्यभेदैः सोदाहरणं चतुर्नाम्नो निरूपणम् २३२. नामिक-नैपातिक-आख्यातिकादिपञ्चविधव्याकरणनियमजन्यभेदैः सोदाहरणं पश्चनाम्नो व्याख्यानम् २३३-५९. षड्नामव्याख्यानम् . २३३. औदयिक-औपशमिक-क्षायिक-क्षायोपशमिक पारिणामिक-सान्निपातिकभावभेदैः षड्नाम्नोनिरूपणम् २३४-३८. औदयिकभावस्य उदय-उदयनिष्पन्न-जीवोदयनिष्पन्नादिभेद प्रभेदैनिरूपणम् २३९-४१. उपशम-उपशमनिष्पन्नभेदाभ्यां तत्प्रभेदैश्च औपशमिकभावस्य निरूपणम् २४२-४४. क्षय-क्षयनिष्पन्नभेदाभ्यां तत्प्रभेदैश्च क्षायिकभावनिरूपणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy