________________
प्रमाणसंख्या-परीक्षा : ३७ व्यवस्थामभ्यनुजानता स्मृतिरपि प्रमाणयितव्या इति न परेषां संख्यानियमः सिद्धयेत् । स्याद्वादिना तु संक्षेपात्प्रत्यक्ष-परोक्षविकल्पात्प्रमाणट्टयं सिद्धयत्येव, तत्र सकलप्रमाणभेदानां संग्रहादिति सूक्तम् ।
[सम्प्रति प्रत्यक्षस्वरूपं निर्वक्ति ] $ ८७. किं पुनः प्रत्यक्षम् । उच्यते--विशदज्ञानात्मकं प्रत्यक्षम्, प्रत्यक्षत्वात् । यत्तु न विशदज्ञानात्मकं तन्न प्रत्यक्षम्, यथाऽनुमानादिज्ञानम्, प्रत्यक्षं च विवादाध्यासितम्, तस्माद्विशदज्ञानात्मकम् । न तावदत्राप्रसिद्धो धर्मी, प्रत्यक्षे धर्मिणि सकल प्रत्यक्षवादिनामविप्रतिपत्तेः । शून्य-संवेदनाद्वैतादिवादिनामपि स्वरूपप्रतिभासनस्य प्रत्यक्षस्याभीष्टः । प्रत्यक्षत्वस्य हेतोरसिद्धताऽपि अनेन समुत्सारिता, प्रत्यक्षमिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य स्वयमिष्टत्वात् । .
$ ८८. प्रतिज्ञार्थंकदेशासिद्धत्वं साधनस्य स्यात्, इति चेत्; का पुनः प्रतिज्ञा, तदेकदेशो वा, यस्यासिद्धत्वं शक्येत । धर्मर्मिसमुदायः प्रतिज्ञा, तदेकदेशो धर्मी हेतुः, यथा नश्वरः शब्दः शब्दत्वात् इति । तथा साध्यधर्मः प्रतिज्ञैकदेशः, यथा नश्वरः शब्दो नश्वरत्वादिति । सोऽयं द्विविधोऽपि प्रतिज्ञार्थंकदेशासिद्धो हेतुः स्यात्, इति चेत्, न; धर्मिणो हेतुत्वे कस्यचिदसिद्धताऽनुपपत्तेः । यथैव हि पक्षप्रयोगकाले' वादिप्रतिवादिप्रसिद्धो धर्मी तथा तस्य हेतुत्ववचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनोपादीयमानो न प्रतिज्ञार्थंकदेशत्वेनासिद्धः, धमिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि । स्वरूपेणैवासिद्ध इति · न प्रतिज्ञार्थंकदेशासिद्धो नाम हेत्वाभासः सम्भवतीति कथं प्रकृतहेतो:10 प्रतिज्ञार्थंकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः ।
$ ८९. धर्मिणो हेतुत्वेऽनन्वयत्व प्रसंग इति चेत्, न; विशेष धर्मिणं कृत्वा सामन्यं हेतुं ब्रुवतां दोषासम्भवात् । प्रत्यक्षं हि विशेरूपं धर्मी,
1. 'अनुमानादिविज्ञानं' ब । 2. 'प्रत्यक्षर्मिणि केवलप्रत्यक्षवादि-' मु। 3. 'द्वैतवादिना-' म अ इ। 4. 'असिद्धता' स इ। 5. 'नश्वरत्वात्' मु । 6. 'द्विविधो' मु अब । 7. 'प्रत्यक्षप्रयोग' म । 8. 'प्रतिज्ञातार्थंक-' स । 9. 'स्वरूपेण वासिद्ध' म । 10. 'प्रकृतहेतो' मुअ। 11. 'अनन्वयप्रसंग' मुस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org