________________
२७८ .
ढाण-६: गाथा-१६
દ્રવ્ય-ગુણ-પર્યાયનો રાસ બહુશ્રુતપણાનો = ગીતાર્થપણાનો યશ આપોઆપ મળે જ છે. તેને પ્રાપ્ત કરનારા थामा.
તથા દિગંબરાષ્નાયમાં “નયચક્ર” માં સાતે નયોના અર્થને અને તેના ઉપરોક્ત ભેદને સૂચવનારી ૨૦૫ થી ૨૧૫ સુધીની ગાથાઓ આ પ્રમાણે છે
णिप्पण्णमिव पयंपदि, भाविपदत्थं खु जो अणिप्पण्णं । अप्पत्थे जह पत्थं, भण्णइ सो भावि णइगमुत्ति णओ ॥ २०५ ॥ णिव्वत्तत्थकिरिया, वट्टणकाले तु जं समायरणं । जं भूदणइगमणयं, जहजदिणं णिव्वुओ वीरो ॥ २०६ ॥ पारद्धा जा किरिया, पचणविहाणादि कहइ जो सिद्धा । लोएसु पुच्छमाणो, भण्णइ तं वट्टमाणणयं ॥ २०७ ॥ अवरोप्परमविरोहे, सव्वं अत्थित्ति सुद्धसंगहणे । होइ तमेव असुद्धं, इगिजाइ विसेसगहणेण ॥ २०८ ॥ जं संगहेण गहियं, भेयइ अत्थं असुद्ध सुद्धं वा । सो ववहारो दुविहो, असुद्ध सुद्धत्थभेयकरो ॥ २०९ ॥ जो एयसमयवट्टी, गेण्हइ दव्वे धुवत्तपज्जायं । सो रिउसूत्तो सुहुमो, सव्वंपि सदं जहा खणियं ॥ २१० ॥ मणुयाइयपज्जाओ, मणुसोत्ति सगट्टिदीसु वटुंतो । सो भणइ तावकालं, सो थूलो होइ रिउसूत्तो ॥ २११ ॥ जो वट्टणं ण भण्णइ, एयत्थे भिण्णलिंगआईणं । सो सद्दणओ भणिओ, णेओ पुंसाइआण जहा ॥ २१२ ॥ अहवा सिद्धे सद्दे, कीरइ जं किंपि अत्थववहारं । तं खलु सद्दे विसयं, देवो सद्देण जह देवो ॥ २१३ ॥ सद्दारूढो अत्थो, अत्थारूढो तहेव पुण सद्दो । भणइ इह समभिरूढो, जह इंद पुरंदरो सक्को ॥ २१४ ॥ जं जं करेइ कम्मं, देही मणवयणकायचेट्ठादो । तं तं खु णामजुत्तो, एवंभूदो हवे स णओ ॥ २१५ ॥ તથા દેવસેન આચાર્યકૃત આલાપપદ્ધતિમાં પણ આ પ્રમાણે કહેલ છે.