________________
मङ्गलाचरणम्
सर्वज्ञं श्रीमहावीरं, बह्रासन्नोपकारिणम् । शक्रपूज्यं विनिर्मोहं वन्देऽहं तीर्थकारकम् ॥ १ ॥
Jain Education International
·
"
लाभस्तैरल्पमेधसाम् ॥ ३ ॥
वाग्देवताभिधां देवीं संस्मृत्य हंसवाहिनीम् । कर्मग्रन्थं प्रवक्ष्यामि, देवेन्द्रसूरि - भाषितम् ॥ २ ॥ सन्ति यद्यपि नैकानि, टीका- भाषान्तराणि च । नैव दुःषमकालेन, ग्रामीणानां यथा ग्राम्यो, ह्यल्पज्ञोऽपि सुबोधक: । तद्वद् मम प्रयासोऽयं, मृदु गुर्जरया गिरा ॥ ४॥ कर्म साहित्य - स्नेहेन कृतमिदं विवेचनम् । सज्जनास्तद् विकुर्वन्तु, धैर्यगुणगणान्विताः ॥ ५ ॥ शेषाः पञ्चापि लिख्यन्ते, प्रकाश्यन्ते यथा तथा । श्रुतसुधारसास्वादे-नात्महितार्थिना मया ॥ ६ ॥ कृपया साधु-साध्वीनां समाप्तिरस्तु वै कृतेः । कल्याणमस्तु संघस्य, मम रचनयानया ॥ ७ ॥
1
1
For Private & Personal Use Only
www.jainelibrary.org