SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ - જૈન પરંપરાને ઈતિહાસ-ભાગ ૩ [ પ્રકરણ चारित्रमुपसंपद्य यावजीवमभिग्रहात् । आचामाम्लतपस्तेनुस्तपागच्छस्ततोऽभवत् ॥ २८ ॥ (~200 गुणुनसरित यिानसमुध्यय-प्रशस्ति ) एवं रामगुणः स लक्ष्मणनतः शुद्धक्रियां स्वप्रियां प्रौढोद्यत्कलिनाऽरिणाऽवनभुवः किञ्चित् प्रमादाद् हृताम् । तीर्खा मोहमहाम्बुधिं रिपुमिमं जित्वाऽधिलकं श्रयन्नानिन्ये स्वगणालये किल जगचन्द्रो गणेन्द्रस्तदा ॥ ९० ॥ (--2400 मुनिसुरसूरिथित गुला ) श्रीमज्जगचन्द्र इदंपदश्रीललामलीलायितमाततान । येनोज्झि शैथिल्यपथस्तटाको घनाविलो मानसवासिनेव ।।१०८॥ (-५० विभन कृत-श्रीमडावी२५४५२५२१, पक्षी , ५० १३० ) बभूवुः क्रमतस्तत्र श्रीजगच्चन्द्रसूरयः ।। यैस्तपाबिरुदं लेभेवाणसिद्धयेकवत्सरे ॥ ९ ॥ (१२८५) (-५० भविस्यगए त, शत्रुन्य नविन मिनप्रसाद प्रशस्ति ) सोमप्रभस्तत्र गुरुः शतार्थी सतां मणिः श्रीमणिरत्नसूरिः । पट्टे मणिः श्रीमणिरत्नसूरेज॑ज्ञे जगच्चन्द्रगुरुगरीयान् ॥ १३ ॥ निम्रन्थः श्रीसुधर्माऽभिधगणधरतः कोटिकः सुस्थिताऽऽर्याचन्द्रः श्रीचन्द्रसूरेस्तदनु च वनवासीति सामन्तभद्रात् । सूरेः श्रीसर्वदेवाद् वटगण इति यः श्रीजगच्चन्द्रसूरेविश्वे ख्यातस्तपाऽऽख्यो जगति विजयतामेष गच्छो गरीयान् ॥३१॥ બાર વરસ આંબીલ કરી આવ્યા આહડમાંહે, તપા બિરુદ ત્યાં ધરિએ રાણાએ ધરી ઉત્સાહ વાદ ચોરાસી જિતીયા કિરીઆ કિ ઉદ્ધાર, બિરુદ ધરાવ્યું હીરલા ધન ધન એ ગણધાર. પ૫. (મહ૦ વિનયવિજય ગણિવર કૃત ગણધર પટ્ટાવલી) મહાવીરકે પાટપરંપર હુએ શ્રીયુગપ્રધાન, વચનસિદ્ધ ઔર ઉગ્રવિહારી જગચંદ્ર ગુરુ જાણ (--भुनि शनवियत गुरुपूल, ढाण १. सं० १८६१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001078
Book TitleJain Paramparano Itihas Vol 3
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1964
Total Pages933
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy