SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ -॥ वन्दे वीरं श्रीचारित्रम् ॥-: જૈન પરંપરાનો ઈતિહાસ [ला त्रीने] પ્રકરણ ચુંમાલીસમું તપસ્વી હીરલા આ૦ જગચંદ્રસૂરિ तत्पादपद्मभृङ्गा निःसङ्गाश्चतुरङ्गसंवेगाः । संजनितशुद्धबोधा जयन्ति जगच्चन्द्रसूरिवराः ॥ ६ ॥ (---मा० हेवेन्द्रसूति धनप्र३२९टी ) तत्रायः सच्चरित्रानुमतिकृतमतिः श्रीजगच्चन्द्रसूरिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसञ्चित्तवृत्तिर्द्वितीयः ॥ १० ॥ (––આ. ક્ષેમકીર્તિસૂરિરચિત બૃહતકલ્પભાષ્યસુખબાધિકા, अं० ४२१००, सं० १33२) करालकालकलिकालपातालतलावमजद्विशुद्धधर्मधुरोद्धरणश्रीमजगञ्चन्द्रसूरिः ।। ३ ॥ क्रमात् प्राप्ततपाचार्येत्याख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे श्रीजगच्चन्द्रसूरयः ॥ ४ ॥ (-2400 हेवेन्द्रसरित वापस भयटी-प्रशस्ति) अज्ञानध्वान्तसूर्यः सरभसविलसदंगरंगक्षोणीक्रोधादियोधप्रतिहतिसुभगो ज्ञाननिःशेषशास्त्रः । निर्वेदाम्भोधिमग्नो भविककुवलयोद्बोधने ज्ञानचन्द्रः कालेनाचार्यवर्यः समजनि जगचन्द्र इत्याख्यया हि ॥ ३ ॥ (–આ૦ આગ્રદેવસૂરિકૃત આખ્યાનમણિકેશવૃત્તિ प्रशस्ति, न० ८० भी) मणिरत्नगुरोः शिष्याः श्रीजगच्चन्द्रसूरयः । सिद्धान्तवाचनोद्भूतवैराग्यरसवार्द्धयः ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001078
Book TitleJain Paramparano Itihas Vol 3
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1964
Total Pages933
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy