________________
એકતાલીશમું] આ અજિતદેવસૂરિ
एक्ककुडुल्ली पंचहिं रूद्धी, तह पंचहंवि जुअंजुअबुद्धी। बहिणु ! एतं धरु कहि किंव नंदउ, जत्थ कुडुम्बउ अप्पण छंद॥४-४२२
(-सिद्धम स० ८, प्राकृत अपब्रश विभा) मा कुडुलेवणी धवलकुट्टिमे परवडं णिएऊण । कुसुमालिअ कुरुकुरियं करेसु कुलफंसणो होही ॥
(-दृशीनाममाता, at : २, ॥था : ४२) गंगहे जम्नुहे भीतरु मेल्लइ सरसइ मज्झि हंसु जइ जिल्लइ । तय सो वेत्थु रमइ पहुत्तउ जित्थु याइ सो मोक्खु निरुत्तउ ॥
. (-प्राकृतघ्याश्रयकाव्य, सर्ग : ८, गाथा : १५) भल्लतणु जइ म हसि भल्लप्पणु पसमेण । जइ करिएव्वउ पसमु विजउ तो करेव्वउं करणहं ॥
(-प्राकृतघ्याश्रयकाव्य, सर्ग : ८, गाथा : ७६) આ૦ હેમચંદ્રસૂરિના પ્રશંસાકા –
જુદા જુદા વિદ્વાનોએ આચાર્યશ્રીની સ્તુતિ કરી છે, તેમાંના કેટલાંક કાવ્યે આ પ્રકારે છે–
किं स्तुमः शब्दपाथोघेहेमचन्द्रयतेर्मतिम् । एकेनापि हि येनेदृक् कृतं शब्दानुशासनम् ॥१॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रबोधम् ॥१॥
. (-410 सोमप्रलसू२२थित-भा२पासाठमाड)) क्लप्तं व्याकरणं नवं विरचितं छन्दो नवं द्वयाश्रया
ऽलङ्कारौ प्रथितौ नवौ प्रकटितौ श्रीयोगशास्त्रं नवम् । तर्कः संजनितो नवो जिनवरादीनां चरित्रं नवं
बद्धं येन न केन-विधिना मोहः कृतो दूरतः ॥ (–આસેમપ્રભસૂરિરચિતશતાથ કાવ્ય 8ની ટીકા)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org