SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६४० न ५२ જૈન પરંપરાને ઈતિહાસ-ભાગ ૨ [ પ્રકરણ गुरुर्गुर्जरराजस्य चातुर्वियै कसृष्टिकृत् । त्रिषष्टिनरसवृत्तकविर्वाचां न गोचरः ॥ - (-मा० भुनिरत्नसूरिश्थित-मभयरित्र) सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि वै नो राकाशशिना विना बत भवत्युज्जागरः सागरः। .. (640 जिनमन त-भा२पासमध, पृ० ५3) शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ।। (400 भद्रसूरि-मा० गुष्य सूरि) . साहित्य-व्याकरणाद्यनेकशास्त्रनिर्माणप्रत्नप्रजापतिः श्रीहेमचन्द्रयतिपतिः ।। (-५० पूर्ण सशति -प्राकृत दयाश्रय-11 प्राम) वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवम् ॥ (२०४४वि सोमेश्व२३१२थित–सुरथोत्सव, सण : १५, श्यो० ५२) सदा हृदि वहेमः श्रीहेमसूरेः सरस्वतीम् । सुवत्या शब्दरत्नानि ताम्रपर्णी जिता यया ॥ (-२०४५वि सोमेश्वरदेव) यः सुजैः सर्ववित् प्रोक्तः कलिकालेऽपि सूरिराट् । तस्य श्रीहेमचन्द्रस्य प्रमाणं मेऽत्र वर्तताम् ॥ . (-श्री मधुसून माहीत भसमीक्षा-प्रा२१) आचार्या बहवोऽपि सन्ति भुवने भिक्षोपभोगक्षमा - नित्यं पामरदृष्टिताडनविधावेत्युग्रजागत्कराः । चौलुक्यक्षितिपालभालदृषदा स्तुत्यः स एकः पुनः नित्योत्तेजितपादपङ्कजनखः श्रीहेमचन्द्रो गुरुः ।। (-मा0 मिनभद्रसूरिश्त-प्रमावली) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001077
Book TitleJain Paramparano Itihas Vol 2
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1960
Total Pages820
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy