SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ૬૩૮ જૈન પરંપરાના ઇતિહાસ-ભાગ રજો गण्डोल्लासविभावितः पशुपतेहस्योद्गमः पातु वः ॥ (- काव्यानुशासन, अं० २, एतत्संक्रमः; टीका, पृ० ७५) कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् [ ४२ जयति जनितव्रीडाहासः प्रियाहसितो हरिः || ( - काव्यानुशासन अ० २, एतत्संक्रमः० टीका, पृ० ७६) कृष्णेनाम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्ण ! क एवमाह मुसली मिथ्याम्ब ! पश्याननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जगत् दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः ॥ ( - काव्यानुशासन, अ० २, दिव्यदर्शन० टीका, पृ० ८० ) स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिर्दाढर्यमनिर्वेदः मातरोऽष्टौ कवित्वस्य || ( - काव्यानुशासन, अ० १, सतो० विवेक) जइ स-सणेही तो मुअइ अह जीवइ निह । बिहिं विपयारेहिं गइअ धण किं गज्जइ मेह ॥४-३६७॥ अम्मी सत्थावत्थेहिं सुधिं चिंतिज्ज माणु । पीए दिट्ठे हल्लोहल्ले कोचेयइ अप्पा ||४-३९६ ॥ पुत्ते जाए कवणु गुणु अवगुणु कवणु भुएण । जा बप्पीकी मुँहडी चम्पज्जइ अवरेण ॥४-३१५॥ सरिहिं सरेहिं न सरवरेहिं न वि उज्जाणवणेहिं । देस खण्णा होन्ति वढ ! निवसन्तेहिं सुअणेहिं ॥४-४२२॥ एकमेक्कउं जइवि जोएदि हरि सुनु सारेण । तो विद्रेहि जहिं विराही को सक्कइ संवरिवि दृढनयणानेहिं प्लुट्ठा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001077
Book TitleJain Paramparano Itihas Vol 2
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1960
Total Pages820
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy