________________
६७
એકતાલીસામું ] આ અજિતદેવસૂરિ
१३७ अभवाय महेशायागदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भगवते नमः ॥१३-४॥ यावन्नाप्नोमि पदवीं परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं मा मुञ्च शरणं श्रिते ॥१७-८॥ (-वीतरागस्तोत्र) ब्राह्मणजातिरद्विष्टो वणिग्जातिरवञ्चकः । प्रियजातिरनीर्ष्यालुः शरीरश्च निरामयः ॥७४३॥ विद्वान् धनी गुण्यगर्वः स्त्रीजनश्चापचापलः । राजपुत्रः सुचरित्रः प्रायेण न हि दृश्यते ॥७४४।।
(-त्रिषष्टिशलाकापुरुषचरित, स० १) આચાર્યશ્રીએ કાવ્યાનુશાસન તથા છંદનુશાસનની ટીકામાં વિવિધ અવતરણ આપ્યાં છે એથી સ્પષ્ટ સમજી શકાય છે કે, આચાર્યશ્રી સાક્ષરસમાજ, મધ્યમજનતા, તથા ગ્રામપ્રજાના લેકસાહિત્યથી પૂરેપૂરી રીતે પરિચિત હતા. તેના કેટલાક આ નમૂના છે –
द्वौ वज्रवर्णी जगतीपतीनां सदिभः प्रदिष्टौ ननु सार्वजन्यौ । यः स्याजपाविद्रुमभङ्गशोणो यो वा हरिद्वारससंनिकाशः ॥
(-काव्यानुशासन, रत्ननैपुण्यम् , अ० १, लोकशास्त्रेषु विवेक) हंहो स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया
गन्तव्यं कतिचिदिनानि भवता नास्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्म-मरणोच्छेद गृहितत्वरः को जानाति पुनस्त्वया सह मम स्याद् वा न वा सङ्गमः ॥
(-काव्यानुशासन, अ० १, सतो० विवेक) सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे.
धत्से यच्च नदी विलज्ज ! शिरसा तच्चापि सोढं मया। श्री जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ।।
(-काव्यानुशासन, अ० २, प्रणयेर्षा; टीका पृ० ७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org