SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ૨૯૮ જૈન પરંપરાને ઈતિહાસ [२९ यदाह भगवान् देवद्धिक्षमाश्रमणः-नाणं पंचविहं पनत्तमित्यादि । यदाह देवद्धिवाचकः-से कि तं मइनाणेत्यादि । थदाहुनिलिताऽज्ञानसंभारप्रसरा देवद्धिवाचकवरा:-तं समासमो बउविहं पन्नत्तमित्यादि । यदाह भगवान देवद्धिक्षमाश्रमण:-से कि तं अणाणुगामियमित्यादि । (आ० देवेन्द्रसूरिकृत कर्मग्रंथ-रवोपशवृत्ति) तथा च भगवतीसूत्रे देवर्द्धिगणिक्षमाश्रमणकृतनन्दीसूत्रस्यानुवादसाङ्गत्यम् । (आ० विजयसेनसूरिकृत सेनप्रश्न) क एवमाह ? दुष्यगणिशिष्यो देववाचक इति गाथार्थः ॥४३॥ : देववाचकोऽधिकृताध्ययनविषयभूतस्य ज्ञानस्य प्ररूपणां कुर्वन्निदमाह- (आ० हरिभद्रसूरिकृता नंदीसूत्रटीका सूत्र० १) दुस्सगणिसीसो देववायगो साहुजणहितहाए इणमाह (१) (आ० जिणदासगणिमहत्तरकृता नंदीसूत्रचूर्णि) आचार्योऽपि देववाचकनामा ज्ञानपञ्चकव्याचिख्यासुः(प्रस्तावना) पूर्वान्तरगतसूत्रार्थधारको देववाचका (आ० मलयगिरिकृत नंदीसूत्रटीका सूत्र, १) એટલે કે આ દેવગિણિ ક્ષમાશ્રમણ એ જ આ દેવવાચકજી છે. (તેમની વાચક પરંપરા માટે જુઓ: પૃ૦ ૧૮૯) એક કવિ તેઓને આ રીતે અંજલિ આપે છે. श्रीमजिनप्रवचनानि सुरक्षितानि, येनात्र भारतमहीतलसंस्थितानि । देर्वाद्ध...दसौ जयताद् गणान्द्रा, क्षान्त्यादिसत्त्वकलितो रमणीयवृत्तः ॥१॥ જૈન રાજાએ दिगनरेश- माराम नाथपुरीन समो. ધમી હતું. તેણે બગીચાઓમાં થતાં ફુલે માટે એ હેકમ કાઢયો હતો કે, “દરેકે દરેક સ્થાનનાં ફૂલે મને જ આપવાં. એક રાત મારા શયનમંદિરમાં બિછાવ્યા પછી જેને જોઈએ તે તે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001076
Book TitleJain Paramparano Itihas Vol 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1952
Total Pages729
LanguageGujarati
ClassificationBook_Gujarati, History, Story, & E000
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy