SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
In the texts, when we encounter references to "gandhahastis," all of them appear as incarnations without any transformation, and somewhere it mentions, "_ 'ya tu bhavasthakevalina dvividhasyayogayogabhedasya siddhasya va darshanamiihaniyasaptakakshayadapayasadryakshayacodapadi sa sadhirparyavasa. sana iti'." 'Tattvaya Madhyatti' 50 56, 5.0 27. _ "yadah gaṅdhahastī-bhavasthakevalino dvividhasyayogayogabhedasya siddhasya va darśanamohanīyasaptakakshayavirbhūtā samyagdṛṣṭiḥ sādīrparyavasanā" 'Navapatti', 50 88 dvi. _ “tatra yā'pāyasadravyavartinī śreṇikādīnāṁ sadvyāpagame ca bhavati apāyasahacāriṇī sā sādīrparyavasa" Tattvaya Madhyatti 50 56, 5. 27. “yaduktaṁ gaṅdhahastinā-tatra yā pāyasadvavyavartinī apāyomatijñānāṅśaḥ, sadvyāṇi-śuddhasamyaktvadalikanī tādvartinīśreṇikādīnāṁ ca sadvyāpagame bhavatyapāyasahacāriṇī sā sādīrparyavasa" 'Navapatti', 50 88 dvi. "prāṇāpānāvuvasanīḥśvāsakriyālaks̥aṇau" 'Tattvaya Madhyatti, 50 161, 50 13. “yadāha gaṅdhahastī-prāṇāpānau uccvāsaniḥśvāsau iti." 'Dha Sātti' (Malayagiri) 50 42, 50 2. "At the same time, there is a distinction between the regions and components, which are never perceived as distinct substances; those regions, which are while differentiated, manifest through specific forms, are the components." 'Tattvaya Madhyatti', 50 328. 50 21. “yadyapivayavapradeśayorgandhahastyādiṣu medo'sti" - 'Syābāhabha', 50 13, 0 8. T. 4
Page Text
________________ ગ્રંથોમાં જે ગંધહસ્તીને નામે અવતરણો મળે છે, તે બધાં જ અવતરણે ક્યાંયેક જસ પણ પરિવર્તન વિના જ અને કયાંયેક ___ " या तु भवस्थकेवलिना द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमीहनीयसप्तकक्षयादपायसद्र्व्यक्षयाचोदपादि सा सादिरपर्यव. साना इति"। 'तत्वाय माध्यत्ति' ५० ५६, ५.० २७. ___"यदाह गन्धहस्ती-भबस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयाविर्भूता सम्यग्दृष्टिः सादिरपर्यवसाना इति ।" 'नवपत्ति ', ५० ८८ द्वि०. ___ “तत्र याऽपायसद्र्व्यवर्तिनी श्रेणिकादीनां सद्व्यापगमे च भवति अपायसहचारिणी सा सादिसपर्यवसाना" तत्वाय माध्यत्ति ५० ५६, ५. २७. “ यदुक्तं गन्धहस्तिना-तत्र या पायसद्व्यवर्तिनी अपायोमतिज्ञानांशः,सद्व्याणि-शुद्धसम्यक्त्वदलिकानि तद्वर्तिनीश्रेणिकादीनां च सद्व्यापगमे भवत्यपायसहचारिणी सा सादिसपर्यवसाना इति । 'नवपत्ति ', ५० ८८ द्वि०. "प्राणापानावुवासनिःश्वासक्रियालक्षणौ" 'तत्वाय माध्यत्ति, ५० १६१, ५० १३. “ यदाह गन्धहस्ती-प्राणापानौ उच्छ्वासनिःश्वासौ इति ।" 'ध सात्ति' (मलयगिरि) ५० ४२, ५० २. "अत एव च भेदः प्रदेशानामवयवानां च, ये न जातुचिद् वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इति ।” 'तत्वाय माध्यत्ति', ५० ३२८. ५० २१. “यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यादिषु मेदोऽस्ति "" - 'स्याबाहभ ', ५० १३, ० ८. त. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001074
Book TitleTattvartha sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1977
Total Pages667
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Tattvartha Sutra, Philosophy, J000, J001, Tattvartha Sutra, & Tattvarth
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy