Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Tattvārthasūtra now describes the obstacles. The obstacles to be avoided are: hunger, thirst, cold, heat, pain due to ailments, attachment to sense pleasures, and the desire for sensual gratification. They also include the violent actions of animals and humans, the desire for a spouse, the affliction caused by ignorance, the attachment to certain views, and the practice of harming others. In total, there are twenty-two obstacles.
The subtle actions and the false attachment to desires present potential obstacles as well.
________________
તત્વાર્થસૂત્ર
હવે પરીષહનું વર્ણન કરે છે? मार्गाच्यवननिर्जराथ परिसोढव्याः परीषहाः । ८ । क्षुत्पिपासाशीतोष्णदशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्श मलसत्कारपुरस्कारप्रशाज्ञानादर्शनानि ।९। सूक्ष्मसंपरायच्छमस्थवीत रागयोश्चतुर्दश। १० । एकादश जिने । ११ । बादरसंपराये सर्वे । १२ । शानावरणे प्रज्ञाशाने । १३ । दर्शन मोहान्तराययोरदर्शनालाभौ । १४ । चारित्रमेाहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः । १५ । वेदनीये शेषाः । १६ । एकादयो भाज्या शुगपदैकोन.शतेः । १७ ।
માર્ગથી ચુત ન થવા અને કર્મ ખપાવવા માટે જે સહન કરવા ગ્ય છે તે પરીષહ.
क्षुधानी, तृषाना, शीतना, Gegal, शमशनी, नग्नयना, ५२तिना, स्त्रीना, यानी, निषधानी, शय्याना, माडीशनी, वधना, यायनानी, मदालना, शगनी, ५-५शना, मसानी, सा२५२२४ारना, પ્રજ્ઞાને અજ્ઞાનને અને અદર્શનને પરીષહ એમ કુલ બાવીસ પરીષહ છે.
સૂક્ષ્મસંપરાય અને છદ્મસ્થવીતરાગમાં વૈદ પરીષહ સંભવે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org