SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ४८ . हेतुबिन्दुटीका । कारणबुद्धिहेतुता ? । निरुडयोरध्याहृत्य तत्प्रत्ययकल्पनायां च कल्पितविषय एव कार्यकारणताध्यवसाय: स्यात् न वस्तुविषयः। स च विशिष्टभावाभावनिवन्धनोऽभ्युपगत एवेति किमर्थान्तरकल्पनया । कल्पितविषयत्वे तयवसायस्य, तैस्या वैय5 .त् कार्यकारणयोश्चायोगपद्यात् । नहि [S. 51b.] ताभ्यामसौ जन्यते, प्रत्येकजन्यश्च कथं कार्यकारणभावः १ । यदा च कारणेन जन्यते तदा किं खकार्यसहितो जन्यते, अथ केवलः । केवलोऽपि किं स्वकार्यात् प्राग, अथ पश्चात् ?। यदि खकार्य सहितस्तदुभयोरन्यत एव भावात् परस्परमसम्बन्ध इति कार्य10 सम्बन्धिताऽस्य हीयेत। अथ केवल: खकार्यात् प्राक् ; तदा क्षणिकतया कारणस्य तमेव जनयित्वा ध्वंसात् कथं खकार्यक्रिया। तस्यां चासत्यां कथं तदपेक्षमस्य कारणत्वम् ? । तस्मिंश्वासति कथमकारणेन कार्यकारणसम्बन्धो जन्यते ? । अथ खकार्य कृत्वा पश्चाज्जन्येत तदाऽपि खकार्यकाले एव विनष्टत्वाद् असतस्त15 दुत्तरकालभाविकार्यकारणभावजननं कुतः । तद्भावश्च सम्बन्ध उच्यते । [S. 52 a. and S. 52 b.]... ............. . . .. . . . ... . . .... .... .. . .. . .. . . .. . . .. . .. . ... .. . .. . ... .. . . . . .. . ... . .. ... 20.............." .. . .. . . .. . .. . . . .. ... .. . . ... . . .. . . . . . .. ... . .. . ... .. . .. .. .. ... . .. .. . .................................................. ... . . . .. . ... .. . .. . .. . ... . . . . . . .. .. . . . . ... .. .. . . . . . .. ... . ... ....................... ..................... 25 [S. 53a.] जन्यतायां वा यदि समयाः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतोऽन्यंत्र कल्प्यते । तत्राप्यपरसामग्रीयोगापेक्षायां चानवस्थाप्रसङ्गः । ततः समग्रा [T. 239a.] एव जनकाः । तेषां च कारणत्वमेकैकापाये कार्यव्यतिरेकतः समुन्नीयत 30 इत्याह - " सत्स्वप्यन्येषु " तत्सामग्रयन्तर्गतेषु " हेतुषु ” जनकेषु १. योरारोप्य -T. | २. कार्यकारणबुद्धिहेतुत्वकल्पनायाम् । ३. कार्यकारणभाव । ४. अर्थान्तरकल्पनायाः । ५. सम्बन्धं । ६. कार्य । ७. कार्यकारण। ८. सामग्रथाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy